SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ भगवई स. 5 उ. 7 533 फुसमाणो पढमतइयसतमणवमेहि फुसइ, दुप्पएसिओ तिप्पएसियं फुसमाणो आइल्लएहि य पच्छिल्लएहि य तिहिं फुसइ, मज्झिमएहि तिहिं विपडिसेहेयध्वं, दुप्पएसिओ जहा तिप्पएसियं फुसाविओ एवं फुसावेयव्यो जाव अगंतपएसियं / तिपएसिए णं भंते ! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा, तइयछ गुणवमेहिं फुसइ, सिपएसिओ दुपएसियं फुसमाणो पढमएणं तइएणं चउत्थछ नुसत्तमणव. मेहि फुसइ, तिपएसिओ तिपएसियं फुसमाणो सव्वेसुवि ठाणेसु फुप्तइ, जहा तिपएसिओ तिपएसियं फुसाविओ एवं लिप्पएसिओ जाव अणंतपएसिएणं संजो. एयव्वो, जहा तिपएसिओ एवं जाव अगंतपएसिओ भाणियन्वो // 215 // परमाणुपोग्गले गं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! जहणेणं एगं समयं उक्कोसेणं असंखेज्जं कालं, एवं जाव अणंतपएसिओ। एगपएसोगाढे गं भंते ! पोग्गले सेए तम्मि वा ठाणे अण्णमि वा ठाणे कालओ केवच्चिरं होइ? गोयमा! जह० एगं समयं उक्को० आवलियाए असंखेज्जइभागं, एवं जाव असंखेज्जपएसोगाढे / एगपएसोगाढे गं भंते ! पोग्गले णिरेए कालओ केव. च्चिरं होइ ? गोयमा ! जहण्णेणं एगं समयं उक्कोसेणं असंखेज्ज कालं, एवं जाव असंखेज्जपएसोगाढे / एगगुणकालए गं भंते ! पोग्गले कालओ केवच्चिरं होइ ? गोयमा ! जह० एगं समयं उ० असंखेज्जं कालं एवं जाव अणंतगुण. कालए, एवं वण्णगंधरसफास० जाव अणंतगुणलुक्खे, एवं सुहुमपरिणए पोग्गले एवं बायरपरिणए पोग्गले / सद्दपरिणए गं भंते ! पोग्गले कालओ केवच्चिरं होइ ? गोयमा ! ज० एगं समयं उ० आवंलियाए असंखेज्जइभागं / असद्दपरि. णए जहा एगगुणकालए / परमाणुपोग्गलस्स गं भंते ! अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जहण्णेणं एगं समयं उक्कोसेणं असंखेनं कालं / दुपएसियस्स णं भंते ! खंधस्स अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जहण्णेणं एगं समयं उवकोसेणं अणंतं कालं, एवं जाव अणंतपएसिओ / एगपएसोगाढस्स णं भंते ! पोग्गलस्स सेयस्स अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जहणणं एगं समयं उक्कोसेणं असंखेज्जं कालं, एवं जाव असंखेज्जपएसोगाढे / एगपएसोगाढस्स णं भंते ! पोग्गलस्स गिरेयस्स अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जहणणं एग समयं उक्कोसेणं आवलियाए असंखेज्जइभागं, एवं जाव असंखेज्जपएसोगाढे / वण्णगंधरसफाससुहमपरिणयबायरपरिणयाणं एएसि
SR No.004390
Book TitleAngpavittha Suttani
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1982
Total Pages1476
LanguageSanskrit
ClassificationBook_Devnagari, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy