SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ 472 अगं-पविटु सुत्ताणि पच्चक्खाणफले / से गं भंते ! पच्चक्खाणे किंफले ? संजमफले / से गं भंते ! संजमे किंफले ? अणण्हयफले, एवं अणण्हए तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले / से गं भंते ! अकिरिया कि फला ? सिद्धिपज्जवसाणफला पण्णत्ता गोयमा ! गाहा-सवणे गाणे य विण्णाणे पच्चक्खाणे य संजमे / अणण्हए तवे चेव वोदाणे अकिरिया सिद्धी // 1 // 111 // अण्णउत्थिया णं भंते ! एवमाइक्खंति भासंति पण्णवेंति परूवेंति-एवं खलु रायगिहस्स णयरस्स बहिया वेभारस्स पव्वयस्स अहे एत्थ णं महं एगे हरए अघेपण्णत्ते. अणेगाई जोयणाई आयामविवखंभेणं णाणादुमसंडमंडिउद्देसे सस्सिरीए जाव पडिरूवे, तत्थ गं बहवे ओराला बलाहया संसेयंति सम्मच्छंति वासंति तब्वइरित्ते य पं सया समियं उसिणे 2 आउकाए अभिणिरसवइ ।से कहमेयं भंते ! एवं ? गोयमा! नण्णं ते अण्णउत्थिया एवमाइक्खंति जाव जे ते एवं परूवेंति मिच्छं ते एवमाइक्खंति जाव सवं णेयव्वं नाव, अहं पुण गोयमा ! एवमाइक्खामि भा० 50 50 एवं खलु रायगिहस्स णयरस्स बहिया वेभारपव्वयस्स अदूरसा. मंते, एत्थ णं महातवोवतीरप्पभवे णामं पासवणे पण्णत्ते पंचधणुसयाई आयामविक्खंभेणं णाणादुमसंडमंडिउद्देसे सस्सिरीए पासाइए दरिसणिज्जे अभिरुवे पडिरूवे तत्थ गं बहवे उसिणजोणिया जीवा य पोग्गला य उदगत्ताए वक्कमंति विउक्कमति चयंति उववज्जंति तव्वइरित्तेवि य गं सया समियं उसिणे 2 आउयाए अभिणिस्सवइ, एस णं गोयमा ! महातवोवतीर. प्पभवे पासवणे एस गं गोयमा ! महातवोवतीरप्पभवस्स पासवणस्स अट्ठे पणत्ते / सेवं भंते 2 त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ णमंसइ // 112 // बीयं सयं छठ्ठो उद्देसो से णूणं भंते ! मण्गामी ति ओहारिणी भासा ? एवं भासापयं भाणियब्वं // 113 // बीयं सयं सत्तमो उद्देसो कइविहा णं भंते ! देवा प० ? गोयमा ! चउस्विहा देवा प०, तंजहाभवणवइवाणमंतरजोइसवेमाणिया / कहि गं भंते ! भवणवासीणं देवाण ठाणा प०? गोयमा ! इमीसे रयणप्पभाए पुढवीए जहा गणपदे देवाणं वत्त.
SR No.004390
Book TitleAngpavittha Suttani
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1982
Total Pages1476
LanguageSanskrit
ClassificationBook_Devnagari, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy