SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ समवाओ-गणिपिडग-पण्हा० विवागसुयं 399 मुत्तमज्झाणजोगजुत्ता उववण्णा मुणिवरोत्तमा जह अणुत्तरेसु पावंति जह अणुत्तरं तत्थ विसयसोक्खं तओ य चुया कमेण काहिंति संजया जहा य अंतकिरियं एए अण्णे य एवमाइअत्था वित्थरेण / अणुत्तरोववाइयदसासु णं परित्ता वायणा संखेज्जा अणुओंगदारा संखेज्जाओ संगहणीओ / से णं अंगठ्ठयाए णवमे अंगे एगे सुयक्खंधे दस अज्झयणा तिण्णि वग्गा दस उद्देसणकाला दस समुद्देसणकाला संखेज्जाइं पयसयसहस्साई पयग्गेणं प० / संखेज्जाणि अक्खराणि जाव एवं चरणकरणपरूवणया आघविज्जति / से तं अणुत्तरोववाइयदसाओ / / 144 // से किं तं पण्हावागरणाणि ? पण्हावागरणेसु णं अठुत्तरं पसिणसयं अठुत्तरं अपसिणसयं अठुत्तरं पसिणापसिणसंयं विजाइसया णागसुवण्णेहिं सद्धिं दिव्वा संवाया आघविज्जति। पण्हावागरणदसासु णं ससमयपरसमयपण्णवयपत्तेयबुद्ध विविहत्थभासाभासियाणं अइसयगुणउवसमणाणप्पगारआयरियभासियाणं वित्थरेणं वीरमहेसीहिं विविह वित्थरभासियाणं च जगहियाणं अद्दागंगुटबाहुअसिमणिखोमआइंच्चमाइयाणं विविहमहापसिणविज्जामणपसिणविज्जादेवयपयोगपहाणगुणप्पगासियाणं सब्भूयदुगुणप्पभावणरगणमइविम्हयकराणं अइसयमईयकालसमयदमसमतित्थकरुत्तमस्स ठिइकरणकारणाणं दुरहिगमदुरवगाहस्स सव्वसवण्णुसम्मयस्स अबुहमणविबोहणकरस्स पच्चक्खयपच्चयकराण पण्हाणं विविहगुणमहत्था जिणवरप्पणीया आघविज्जति / पण्हावागरणेसु णं परित्ता वायणा संखेजा अणुओगदारा जाव संखेज्जाओ संगहणीओ। से णं अंगठ्ठयाए दसमे अंगे एगे सुयक्खंधे पणयालीसं उद्देसणकाला पणयालीसं समुद्देसणकाला संखेज्जाणि पयसयसहस्साणि पयग्गेणं प० / संखेज्जा अक्खरा अणंता गमा जाव चरणकरणपरूवणया आघविज्जति / से तं पण्हावागरणाइं // 145 // से किं तं विवागसुयं ? विवागसुए णं सुक्कडदुक्कडाणं कम्माणं फलविवागे आघविज्जति से समासओ दुविहे प०, तं०-दुह विवागे चेव सुहविवागे चेव / तत्थ णं दस दुहविवागाणि दस सुहविवागाणि / से किं तं दुहविवागाणि ? दुहविवागेसु णं दुहविवागाणं णगराई उज्जाणाई चेइयाई वणसंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ णगरगमणाई संसारपबंधे दुहपरंपराओ य आघविज्जति / से तं दुहविवागाणि / से किंतं.सुहविवागाणि ? सुहविवागेसु सुहविवागाणं णगराई उजाणाई चेइयाई वणसंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइयपरलोइयः
SR No.004390
Book TitleAngpavittha Suttani
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1982
Total Pages1476
LanguageSanskrit
ClassificationBook_Devnagari, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy