SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्ती व. 4 676 आयामविक्खम्भेणं मज्झे अट्ठमाई जोयणसयाई आयामधिक्खम्भेणं उवरिं पंच जोयणसयाई आयामविक्खम्भेणं मूले तिण्णि जोयणसहस्साइं एगं च बावडं जोयणसयं किंचिविसेसाहियं परिक्खेवेणं मज्झे दो जोयणसहस्साई तिण्णि बावत्तरे जोयणसए किंचिविसेसाहिए परिक्खेवेणं उवरि एगं जोयणसहस्सं पंच य एकासीए जोयणसर किंचिविसेसाहिए परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया जमगसंठाणसंठिया सव्वकणगामया अच्छा सण्हा० पत्तेयं 2 पउमवरवेइयापरिक्खित्ता पत्तेयं 2 वणसंडपरिक्खित्ता, ताओ णं पउमवरवेइयाओ दो गाउयाइं उर्दू उच्चत्तेणं पंच धणुसयाई विक्खम्भेणं, वेइयावणसण्डवण्णओ भाणियब्वो, तेसि णं जमगपव्वयाणं उधि बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ ण दुवे पासायवडेंसगा प०, ते णं पासायवडेंसगा बावडिं जोयणाई अद्धजोयणं च उड्ढे उच्चत्तेणं इकतीसं जोयणाई कोसं च आयामविक्खमेणं पासायवण्णओ भाणियव्वो, सीहासणा सपरिवारा जाव एत्थ णं जमगाणं देवाणं सोलसण्हं आयारक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ पण्णत्ताओ, से केणटेणं भंते ! एवं वुच्चइ-ज़मगा पव्वया 2 1 गोयमा ! जमगपव्वएसु णं तत्थ 2 देसे 2 तहिं 2 बहवे खुड्डाखुड्डियासु वावीसु जाव बिलपंतियासु बहवे उप्पलाइं जाव जमगवण्णाभाई जमगा य इत्थ दुवे देवा महिड्डिया०, ते णं तत्थ चउण्हं सामाणियसाहस्सीणं जाव भुंजमाणा विहरंति, से तेणटेणं गो० ! एवं वुच्चइ-जमगपव्वया 2 अदुत्तरं च णं सासए णामधेजे जाव जमगपव्वया 2 / कहि णं भंते ! जमगाणं देवाणं जमिगाओ रायहाणीओ पण्णन्ताओ ? गोयमा ! जम्बुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं अण्णंमि जंबुद्दीवे 2 बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं जमगाणं देवाणं जमिगाओ रायहाणीओ पण्णत्ताओ बारस जोयणसहस्साइं आयामविक्खम्भेणं सत्ततीसं जोयणसहस्साई णव य अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवणं, पत्तेयं २.पायारपरिक्खित्ता, ते णं पागारा सत्ततीसं जोयणाई अद्धजोयणं च उठें उच्चत्तेणं मूले अद्धतेरसजोयणाई विक्खम्भेणं मज्झे छ सकोसाई जोयणाई विक्खम्भेणं उरि तिण्णि सअद्धकोसाइं जोयणाई विक्खम्भेणं मूले विच्छिण्णा मझे संखित्ता उप्पिं तणुया बाहिं वट्टा अंतो चउरंसा सम्बरयणामया अच्छा०, ते णं पागारा णाणामणिपंचवण्णेहिं कविसीसएहिं उपसोहिया, तंजहाकिण्हेहिं जाव सुक्किल्लेहिं, ते णं कविसीसगा अद्धकोसं आयामेणं देसूणं अद्धकोसं
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy