SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्ती व 4 666 पंच य एगमसीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं मज्झे एग जोयणसहस्सं एगं च छलसीयं जोयणसयं किंचिविसेसूणं परिक्खेवेणं उप्पिं सत्तइक्काणउए जोयण'सए किंचिविसेसूणे परिक्खेवेणं, मूले विच्छिण्णे मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वरयणामए अच्छे०, से णं एगाए पउमवरवेझ्याए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते, सिद्धाययणस्स कूडस्स णं उप्पिं बहुसमरमणिज्जे भूमिभागे पण्णचे तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे सिद्धाययणे पण्णत्ते, पण्णासं जोयणाई आयामेणं पणवीसं जोयणाई विक्खंभेणं छत्तीसं जोयणाई उद्धं उच्चत्तणं जाव जिणपडिमा वष्णओ भाणियन्वो। कहि णं भंते! चुल्लहिमवंते वासहरपव्वए फुलहिमवंतकूडे णामं कूडे पण्णत्ते ? गो० ! भरहकूडस्स पुरथिमेणं सिद्धाययणकूडस्स पच्चत्थिमेणं एत्थ णं चुलहिमवंते वासहरपब्वए चुलहिमवंतकूडे णामं कूडे पण्णत्ते, एवं जो चेव सिद्धाययणकूडस्स उच्चत्तविक्खंभपरिक्खेवो जाव बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्थणं महं एगे पासायवडेंसए पण्णत्ते बासर्टि जोयणाइं अद्धजोयणं च उच्चत्तेणं इकतीसं जोयणाई कोसं च विक्खंभेणं अब्भुग्गयमूसियपहसिए विव विविहमणिरयणभत्तिचित्ते वाउ यविजयवेजयंतीपडागच्छत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरे जालंतररयणपंजरुम्मीलिएव्व मणिरयणथूभियाए वियसियसयवत्तपुंडरीयतिलयरयणद्धचंदचित्ते णाणामणिमयदामालंकिए. अंतो बाहिं च सण्हे वइरतवणिजरुइलवालुयापत्थडे सुहफासे सस्सिरीयरूवे पासाईए जाव पडिरूवे, तस्स णं पासायवडेंसगस्स अंतो बहुसमरमणिज्जे भूमिभागे प० जाव सीहासणं सपरिवारं, से केणटेणं भंते ! एवं बुच्चइ-चुलहिमवंतकूडे 2 1 गो० !...चुलहिमवंते णामं देवे महिड्डिए जाव परिवसइ, कहि णं भंते ! चुलहिमवंतगिरिकुमारस्स देवस्स चुल्लहिमवंता णामं रायहाणी प० 1 गो०! चुल्लहिमवंतकूडस्स दक्षिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीईवइत्ता अण्णं जंबुद्दीवं 2 दक्खिणेणं बारस जोयणसहस्साइं ओगाहित्ता इत्थ णं चुलहिमवंतस्स गिरिकुमारस्स देवस्स चुल्लहिमवंता णामं रायहाणी प०, बारस जोयणसहस्साई आयामविक्खंभेणं, एवं बिजयरायहाणीसरिसा भाणियव्वा,...एवं अवसेसाणवि कूडाणं वत्तव्वया णेयव्वा, आयामविक्वंभपरिक्खेवपासायदेवयाओ सीहासणपरिवारो अट्ठो य देवाण य देवीण य रायहाणीओ णेयव्वाओ, चउसु देवा चुल्लहिमवंत 1 भरह 2 हेमवय 3 वेसमणकूडेसु 4, सेसेसु देवयाओ, से केणटेणं भंते ! एवं बुच्चइ-चुल्लहिमवंते वासहरपव्वए
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy