SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ 14 पढमं परिसिढें लावण्णगविलेवणे आविद्धमणिसुवण्णे कप्पियहारद्धहारतिसरयपालं चपलबमाणक डिसुत्तसुकयसोभे पिगद्वगेविज्जे अंगुलिजगललियकयाभरणे वरकडगतुडियर्थभियभुए अहियरूवसस्सिरीए कुंड(लु)लउज्जोइयाणणे मउडदित्तसिरए हारोत्थयसुकयरइयवच्छे, मुद्दियापिंगलंगु(लि)लीर पालंघपलंघमाणसुकयपडउत्तरिज्जे णाणामणिकणगरयणविमलमहरिहणि उगोवचियमिसिमिसिंतविरइयसुसिलिट्ठविसिट्ठलट्ट आविद्धवीरवलए, किं बहुणा ? कप्परुखए विव अलंकियविभृसिए परिंदे, सकोरिटमल्लदामेणं छत्तेणं धरिजमाणेणं सेयवरचामराहिं उद्धव्वमाणीहिं मंगलजय(जय)सद्दकयालोए अणेगगणणायगदंडणायगराईसरतलबरमाइंबियकोडुबियमंतिमहामंतिगणगदोवानियमचेडपीढमद्दणगरणिगमसेडिसेणावइसत्यवाहदयसंधिवालसद्धिं संपरिबुडे धवलम्हामेहणिग्गए इव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व पि यदंसणे णरवई परिदे णरवसहे णरसीहे अब्भहियरायतेयलच्छीएं दिपमाणे मजणघराओ पडिणि व स्मइ // 62 // मजणघराणं पडिणिक्वमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ 2 त्ता सीहासणसि पुरत्थाभिमुहे णिसीयइ 2 त्ता अप्पणो उत्तरपुर(स्थि)च्छिमे दिसीभाए अट्ठ भद्दासणाई सेयवत्थपच्छुत्थुयाई सिद्धत्थयकयमंगलोक्याराई रयावेइ 2 त्ता अप्पणो अदूरसामंते णाणामणिरयणमंडिवं अहियपिच्छणिज्जं महग्यवरपट्टगायं मण्हाट्टभत्तिसयचित्तताणं ईहामिय-उसंभ-तुरग-गरमगरविहगवालाकिण्णरररुसरभचमरकुंजरवणलयपउमलयमत्तिचित्तं अभितरियं जवणियं अंछावेइ 2 ता णाणामणिरयणभत्तिचित्तं अस्थरयमिउमसूर(गो)गुत्थयं सेयबत्थपच्चुत्थुयं सुमउयं अंगसुहफरि(सगं)सं वि सिटुं तिसलाए खत्तियाणीए भद्दासणं रयावेइ 2 त्ता कोडुंबियपुरिसे सद्दावेइ 2 त्ता एवं वयासी-खिप्पामेव मो देवाणुप्पिया ! अटुंगमहाणिमि तसुत्तत्थधारए विविहसत्थकुसले सुविणलक्वणपाढए सद्दावेह / तए णं ते कोडुंबियपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हतुट्ठ जाव हियया करयल जाव पडिसुगंति पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतियाओ पडिणिक्खमंति पडिणिक्वमित्ता कुंड (ग्गाम)पुरं णगरं मझमझेणं जेणेव सुविणलावणपाढगाणं गेहाई ते गेव उवागच्छंति उवागच्छित्ता सुविणलक्वणपाढए सहाविति // 63-66 // तए ण ते सुविणलखपाट[गा]या सिद्धत्यस्स खत्तियस्स कोबियपुरिसेहिं सद्दाविया समाणा हट्टतुट्ठ जाव हियया ण्हाया कयबलिकम्मा कयकोग्यमंगल पायच्छित्ता सुद्धप्पावेसाई मंरल्लाई वत्थाई पवराई परि हियां अप्पमहन्धा.
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy