SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ पढम परिसिळं महरमस्सिरीयाहिं वग्गूहि संलवमाणे 2 एवं वयासी-उराला णं तुमे देवाणु प्पिए ! सुमिणा दिट्ठा, कल्लाणा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, एवं सिवा, धण्णा, मंगला, सस्मिरीया, आरुग्गतुट्टिदीहाउकल्लाणमंग्टकारगाणं तुमे देवाणु प्पिए ! सुमिणा दिट्ठा, तंजहा-अत्थलाभो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए ! पुत्तलामो देवाणुप्पिए ! सुक्खलाभो देवाणुप्पिए ! रजलाभो देवाणुप्पिए !, एवं खलु तुमे देवाणुप्पिए ! गवण्हं मासाणं बहुपडि पुण्णाणं अद्धहमाण राईदियाणं विइवताण अम्हं कुलकेलं, अहं कुलदीव, कुलपव्वयं, कुलबडिंसयं, कुलतिलयं, कुलकित्तिकर, कुलवित्तिकर,कुलदिणयरं, कुलाधारं, कुलणंदिकर, कुलजसकरं, कुलपायवं, कुलंविवदणकर, सुकुमालपाणिपायं, अहीण(सं)पडि पुण्णपंचिंदियसरी.रं,लवखणवंजणगुणोववेयं, माणुम्माणप्पमाणपडिपुण्णसुजायसव्वंगसुंदरंग, ससिसोमाकार, कंत, पियदंसणं, सुरूवं दारयं पयाहिसि // 51-52 // से वि य णं दारए उम्मुक्कबालभावे विण्णा. पपरिणयमित्ते जुब्बणगमणुप्पत्ते सूरे धीरे विक्कंते वि(च्छि)स्थिण्ण विटलबलवाहणे रजवई राया भविस्सइ / / 53 // तं उराला णं तुमे देवाणुप्पिल ! जाव दुच्चं पि तच्चपि अणु(बू)वूहइ / तए णं सा तिसला खत्तियाणी सिद्धत्थस्स रणो अंतिए एयमढे सुच्चा णिसम्म हट्टतुट्ठ जाव हियया करयलपरिग हियं दसणहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-एवमेयं सामी ! तहमेयं सामी ! अवितहमेयं सामी ! असंदिद्धमेयं सामी ! इच्छियमेयं सामी ! पडिच्छियमेयं सामी ! इच्छियपडिच्छियमेयं सामी ! सच्चेणं एसमटे-से जहेयं तुब्मे वयहतिवटु ते सुमिणे सम्म पडिच्छइ 2 त्ता सिद्धत्थेणं रण्णा अब्मणुण्णाया समाणी णाणामणि(कणग)रयणभत्तिचित्ताओ भद्दासणाओ अब्भुढेइ २त्ताअतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए सयणिज्जे तेणेव उवागच्छद २त्ता एवं वयासीमा मे ते एएसु उत्तमा पहाणा मंगल्ला सुमिणा दिट्ठा अण्णेहि पावसुमिणेहि पडिहम्मिस्संतित्तिक? देवयगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहि लढाहिं कहाहिं सुमिणजागरियं जागरमाणी पडिजागरमाणी विहरइ / / 54-56 // तए णं सिद्धत्थे खत्तिए पच्चूसकालसमयंसि कोडुंबियपुरिसे सद्दावेइ 2 त्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! अज सेसं बाहिरियं उबट्ठाणसालं गंधोदयसित्तं सुइयमंमज्जिवलित्तं सुगंधवरपंचवण्णपुष्पोवयारकलियं कालागुरुपवरबुंदुरब तुरक.डझंतधूवमघमघंतगंधु याभिरामं सुगंधवरगंधियं गंधवट्टिभूयं करेह कारवेह करित्ता कारवित्ता य सीहासणं रयावेह रयावित्ता ममेयमाणत्तियं खिप्पामेव पच्चप्पिणह
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy