SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ कप्पसुत्तं-सिरिमहावीरचरियं विमल वंधं मिउविसयसुहुमलक्खणपसत्थविच्छिण्णकेसराडोवसोहियं उसियरणिग्मियसुजायअफोडियलंगूलं सोमं सोमाकारं लीलायंतणहयलाओओवयमाणं णियगवय. णमइवयंतं पिच्छइ सा गादतिक्खग्गणहं सीहं वयणसिरीप(लंब)लवपत्तचारुजीई 3 // 35 // तओ पुणो पुष्ण चंदवयणा उच्चागयठाणलट्ठसंठियं पसत्थरूवं सुपइट्टिय. कगग(मय)कुम्मसरिसोबमाणचलणं अच्चुण्णयपीणरइयमंसलउ(बचि)ग्णयतणुतंब णिद्धणहं कमलपलाससुकुमालकरचरणकोमलवरंगुलिं कुरुविंदावत्तट्टाण पुत्वछ गूिढजाणुं गयवरकरसरिसपीवरोरुं चामीकररइयमेहलाजुत्तकंतविच्छिण्णसोणिचवकं जच्चजगभमरजलयपयरउज्जुयसमसंहियतणुयआइज्जल्डहसुकुमालमउयरमणि.जरोमराई णाभीमंडलसुंदरविसालपसत्थजघणं करयलमाइयपसत्थतिवलियमझंणाणामणिकणगरयणविमलमहातवणिजाभरणभूसणविराइ(यमंगु)यंगोवंगि हारविरायंतकुंदमालपरिणद्ध जल जलिंतथणजुयलविमलकलसं आइयपत्तियविभूसिएणं सुभगजालज.लेणं मुत्ता. कलावएणं उरत्थदीणारमा(ल)लियविराइएण कंठमणिसुत्तएण य कुंडलजुयलुल. संतअंसोवसत्तसोभंतसप्पमेणं सोभागुणसमुदएण आणणकुबुंचिएणं कमलामलविसालरमणिजलोय(णि)णं कमलपज़लंतकरगहियमुक्कतोयं लीलावायकयपरखएणं सुवि. सदकसिणघणसण्हलंबंतकेसहत्थं परमहकमलवासिणि सिरि भगवई पिच्छइ हिमवंतसेलसिहरे दिसागइंदोरुपीवरकरामिसिच्चमाणिं 4 / / 36 // तओ पुणो सरसकुसुममदारदामरमणिजभूयं चंपगासोगपुण्णागणागपियंगुसिरीसमुग्गरगमल्लियाजाइ. जूहिअंकोल्लकोजकोरिंटपत्तदमणयणवमालियबाउलतिलयवासंतियपउमुप्पलपाडलकुंदाइमुत्तसहकारसुरभिगंधिं अणुवममणोहरेणं गंधणं दसदिसाओवि वासयतं सत्वोउयसुरुभिकुसुममल्लधवलविलसंतकंतबहुवण्णभत्तिचित्तं छप्पयमहुयरिभमरगणगुमगु. मायंतणिलिंतगुंजंतदेसभागं दामं पिच्छइ णहंगणतलाओ ओवयंतं 5 // 37 // ससिं च गोखीरफेणदगरयरययकलसपडुरं सुभं हि ययणयणकंतं पडिपुण्णं तिमिरणिकरघणगुहिरवितिमिरकरं पमाणपक्खंतरायलेहं कुमुयवणविबोहगं णिसासोहगं सुपरिमट्टदप्पणतलोबमं हंसपडुवण्णं जोइसमुहमंडगं तमरिपुं मयणसरापूरगं समुद्ददगपूरगं दुम्मणं जणं दइयवज्जियं पायए हिं सोसयंतं पुणो सोमचारुरूवं पिच्छह सा गगणमंडलविसालसोमचंकम्ममाणतिल(गं)यं रोहिणिमणहिययवल्लहं देवी पुण्णचंदं समल्ल 1 मंदारपारिजातियचंपगविउलमचकुंदपाडलजायजहि यसुगंधगंधपुष्पमाला / 2 परसमयावेक्खाए।
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy