SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ आवस्सयसुत्तं आ० 4 1281 अमे, एगूणवीसाए णायज्झयणेहि, वीसाए असमाहि(ट्ठा)ठाणहिं, एगवीसाए सबलेहि, बावीसाए परीसहेहि, तेवीसाए सूयगडज्झयणेहि, चउवीसाए देवेहि,पणवीमाए भावणाहि, छब्बीसाए दसाकप्पववहाराणं उद्देसणकाले(ण)हि, सत्तावीसाए अणमारगुणेहि, अट्ठावीसाए आयारपकप्पेहि, एगूणतीसाए पावसुय(८) संगेहि, र्त साए महामोहणीयट्ठाणहि, एगतीसाए सिद्धाइगुणेहि, बत्तीसार जोगसंगहेहि, तेत्तीसाए आसायणाहि; अरिहंताणं आसायणाए, सिद्धाणं आसायणाए, आय रियाणं आसायगाए, उवज्झायाणं आसायणाए, साहूणं आसायणाए, साहुणीणं आसायणाए, सावयाणं आसायणाए, सावियाणं आसायणाए. देवाणं आसायणाए, देवणं आसायमाए, इहलोगस्स आसायणाए, परलोगस्स आसायणाए, केवलाणं आसायणाए, केवलियण्णत्तस्स धम्मस्स आसायणाए, सदेवमणुयासुरस्स लोगस्स आसायणाए, सव्वपाणभूयजीवसत्ताणं आसायणाए, कालरस आसायणाए, सुयस्स आसायणाए, मुयदेवयाए आसायणाए, वायणायरियस्स आसायणाए; जं वाइद्धं, वच्चामेलियं, हीणक्खरं, अच्चक्खरं, पयहीणं, विणयहीणं, जोगहीणं, घोसहीणं, सुटुंदिण्णं, दुटुपडिच्छियं, अकाले कओ सज्झाओ, काले ण कओ सज्झाओ, असज्झाइए सज्झाइयं, सज्झाइए ण सज्झाइयं; तस्स मिच्छामि दुक्कडं // 6 // णमो चउवीसाए तित्थयराणं उसभाइमहावीरपज्जवसाणाणं / इणमेव णिग्गंथं पावयणं सच्चं, अणुत्तरं, केवलियं, पडिपुण्णं, णेयाउयं, संसुद्धं, सल्लगत्तणं, सिद्धिमग्गं, मुत्तिमन्गं, णिजाणमग्गं, णिवागमग्गं, अवितहमविसं(दिद्ध)धि, सव्वदुक्खपहीणमग्गं / इत्थं ठिया जीवा सिझंति, बुझंति, मुच्चंति, परिणिव्वायंति, सव्वदुक्खाणमंतं करेंति ! तं धम्मं सद्दहामि, पत्तियामि, ओएमि, फासेमि, पालेमि, अणुपालेमि / तं धम्म सदहंतो, पत्तियंतो, रोयंतो, फासंतो, पालंतो, अणुपालंतो / तस्स धम्मस्स केवलिपण्णत्तस्स अ०भुट्टिओमि आराहणाए, विरओमि विराहणाए / असंजमं परियागामि, संजमं उवसंपजामि / अबंभं परियाणामि, बंभ उवसंपजामि / अकप्पं परिया. गामि, कापं उवसंपन्जामि / अण्णाणं परियाणामि, णाणं उवसंपन्जामि / अकिरियं परियाणामि, किरियं उवसंपन्जामि / मिच्छत्तं परियाणामि, सम्मत्तं उवसंपज्जामि / अबोहिं परियाणामि,बोहिं उवसंपन्जामि / अमग्गं परियाणामि, मग्गं उसंपज्जामि / ज संभरामि जं च ण संभरामि, जं पडिकमामि जं च ण पडिकमामि, तस्स सव्यस्स देवसियस्स अइयारस पडिकमामि / समणोऽहं संजयविरयपडिहयपञ्चक्खायपावकम्मे अणियाणो 1 समणीओ 'समणी हं' 'कम्मा' ०णा' ०णा' 'या' ति ओलंति /
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy