SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ अणुओगदारसुत्तं-भावप्पमाणे 1261 वणीए ? साहम्मोवणीए तिविहे पण्णत्ते / तंजहा-किंचिसाहम्मोवणीए 1 पायसाहामोवणीए 2 सव्वसाहम्मोवणीए. 3 / से किं तं किंचिसाहम्मोवणीए ? किंचिसाहम्मोवणीए-जहा मंदरो तहा सरिसवो, जहा सरिसवो तहा मंदरो, जहा समुद्दो तहा गोप्पयं, जहा गोप्पयं तहा समुद्दो, जहा आइच्चो तहा खज्जोओ, जहा खजोओ तहा आइच्चो, जहा चंदो तहा कुमुदो, जहा कुमुदो तहा चंदो / सेत्तं किंचिसाहम्मोवणीए / से किं तं पायसाहम्मोवण्णीए ? पायसाहम्मोवणीए-जहा गो तहा गवओ, जहा गवओ तहा गो। सेत्तं पायसाहम्मोवणीए / से किं तं सव्वसाहम्मोवणीए ! सव्वसाहम्मे ओवम्मे णत्थि, तहावि तेणेव तस्स ओवम्मं कीरइ, जहा-अरिहंतेहि अरिहंतसरिसं कयं, चकवट्टिणा चक्कवट्टिसरिसं कयं, वलदेवेण बलदेवसरिसं कयं, वासुदेवेण वासुदेवसरिसं कयं, साहुणा साहुसरिसं कयं / सेत्तं सव्वसाहम्मे / सेत्तं साहम्मोबणीए / से किं तं वेहम्मोवणीए ! वेहम्मोवणीए तिविहे पण्णत्ते / तंजहाकिंचिवेहम्मे 1 पायवेहम्मे 2 सव्ववेहम्मे 3 / से किं तं किंचिवेहम्मे ? किंचिवेहम्मेनहा सामलेरो ण तहाबाहुलेरो, जहा बाहुलेरो ण तहा सामलेरो / सेत्तं किंचिवेहम्मे / से किं तं पायवेहम्मे ? पायवेहम्मे-जहा वायसो ण तहा पायसो, जहा पायसो ण तहा वायसो / सेत्तं पायवेहम्मे / से किं तं सव्ववेहम्मे ? सव्ववेहम्मे ओवम्मे त्थि, तहावि तेणेव तस्स ओवम्मं कीरइ, जहा णीएणं णीयसरिसं कयं, दासेणं दाससरिसं कयं, काकेणं काकसरिसं कयं, साणेण साणसरिसं कयं, पाणेणं पाणसरिसं कयं / सेत्तं सव्ववेहम्मे / सेत्तं वेहम्मोवणीए / सेत्तं ओवम्मे / से किं तं आगमे ? आगमे दुविहे पण्णत्ते / तं०-लोइए य 1 लोउत्तरिए य 2 / से किं तं लोइए ? लोइएजण इमं अण्णाणिएहि मिच्छादिट्ठिएहिं सच्छंदबुद्धिमइविगप्पियं, तं०-भारहं,रामा यणं जाव चत्तारि वेया संगोवंगा / सेत्त लोइए आगमे / से किं तं लोउत्तरिए ? लोउत्तरिए-जं णं इमं अरिहंतेहिं भगवंतेहिं उप्पण्णणाणदंसणधरेहिं तीयपच्चुप्पण्णमणागयजाणएहिं तिलुक्कवहियमहियपूइएहिं सव्वण्णूहिँ सव्वदरिसीहिं पणीय दुवालसंगं गणिपिडगं,तं०-आयारो जाव दिठिवाओ। अहवा आगमे तिविहे पण्णत्ते / तं०-सुत्तागमे 1 अत्थागमे 2 तदुभयागमे 3 / अहवा आगमे तिविहे पण्णत्ते / तं०-अत्तागमे 1 अणंतरागमे 2 परंपरागमे 3 / तित्थगराणं अत्थस्स अत्तागमे; गणहराणं सुत्तस्स अत्तागमे, अन्थस्स अणंतरागमे; गणहरसीसाणं सुत्तस्स अणंतरागमे, अस्थम्स परंपरागमे; तेण परं सुत्तस्स वि अत्थस्स वि णो अत्तागमे, णो अणंतरागमे, परं. परागमे / सेतं लोगुत्तरिए / सेत्तं आगमे / सेत्तं णाणगुणप्पमाणे / से किं तं दंसण
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy