SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ 1244 अनंगपविट्ठसुत्ताणि एणं कालेणं से पल्ले खीणे णीरए णिल्लेवे णिटिए भवइ से तं वावहारिए उद्धारपलिओबमे / गाहा-एएसिं पल्लाणं, कोडाकोडी हवेज दसगुणिया। तं वावहारियन्स उद्धारसागरोवमस्स,एगस्स भवे परिमाणं ||1|| एएहिं वावहारियउद्धारपलिओवमसार.रोव मेहि किं पओयणं? एएहिं वावहारियउद्धारपलिओवमसागरोवमेहि-पत्थि किंचिम्पओयणं, केवलं पण्णवणा पण्णविजइ / सेत्तं वावहारिए उद्धारपलिओवमे / से किं तं सुहमे उद्धारपलिओवमे ? सुहुमे उद्धारयलिओवमे से जहाणामए पल्ले सिया-जोयणं आयामविक्खभेणं, जोयणं उव्वेहेणं, तं तिगुणं सविसेसं परिक्खेबेणं, सेणं पल्ले एगाहियबेयाहि यतेयाहिय जाव उक्कोसेणं सत्तरत्तपरूढाणं संसटे संणिचिए भरिए वालग्गकोडीण, तत्थ णं एगमेगे वालग्गे असंखिजाई खंडाई कजइ, ते णं वालग्गा दिद्विओगाहणाओ असंखेजइभागमेत्ता सुहमस्स पणगजी वस्स सर्र रोगाहणाउ असंखेजगुणा, ते णं वालग्गा णो अग्गी डहेजा, णो वाऊ हरेजा, णो कुहेजा, णो पलिविद्धं सिजा, णो पूइत्ताए हव्वमागच्छेजा, तओ गं समए समए एगमेगं वालग्गं अबहाय जावइएणं कालेणं से पल्ले खीणे णीरए णिल्लेवे णि ट्ठिए भवइ सेत्तं सुहुने उद्धारपलिओवमे / गाहा-एएसिं पल्लाणं, कोडाकोडी हवेज दसंगुणिया। तं सुहुमस्स उद्धारसागरोवमस्स, एगस्स भवे परिमाणं // 2 // एएहिं सुहुमउद्धारपलिओवमसागरोवमेहि किं पओयणं ? एएहिं सुहमउद्धारपलिओवमसागरोवम् हि दीवसमुद्दाणं उद्धारो घेपइ / केवइया ण भंते ! दीवसमुद्दा उद्धारेणं पण्णत्ता ? गोयमा! जावच्या णं अड्डाइजाणं उद्धारसागरोवमाणं उद्धारसमया एवइया णं दवसमद्दा उद्धारेणं पण्णत्ता। सेत्तं सुहुमे उद्धारपलिओवमे। सेत्तं उद्धारपलिओवमे। से किं तं अद्धापलि ओवमे ? अद्धापलिओवमे दुविहे पण्णत्ते / तंजहा-सुहुमे य 1 वावहारिए य 2 / तत्थ णं जे से सुहमे से ठप्पे / तत्थ णं जे से वावहारिए-से जहाणामए पल्ले सियाजोयणं आयामविक्खभेणं, जोयणं उव्वेहेणं, तं तिगुणं सविसेसं परिवखवेणं, सेणं पल्ले एगाहियबेयाहियतेयाहिय जाव भरिए वालग.कोर्ड.णं, ते णं वालग्गा णो अग्गी डहेजा जाव णो पलिविद्धं सिजा, णो पूइत्ताए हव्वमागच्छेज्जा, तओ णं वाससए वाससए एगमेगं वालग्गं अवहाय जावइणं कालेणं से परले खणे णीरए पित्लेवे णिट्ठिए भवइ से तं वावहारिए अद्धापलिओवमे / गाहा-एएसिं पल्लाणं, कोडाकोडी भविज दसगुणिया। तं वावहारियस्स अद्धासागरोवमस्स, एगस्स भवे परिमाणं // 3 // एएहिं वावहारियअद्धापलिओवमसागरोवमेहि कि पओयणं ? एएहि वावहारिय
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy