________________ 1052 अनंगपविट्ठसुत्ताणि // 1 // 5 // अहावरे दुच्चे भंते ! महत्वए मुसावायाओ वेरमणं / सव्वं भंते ! मुसावायं पञ्चक्खामि / से कोहा वा, लोहा वा, भया वा, हासा वा, णेव सयं मुसं वइजा, णेवऽण्णेहिं मुसं वायाविजा, मुसं वयंते वि अण्णे ण समणुजाणिज्जा / जावज्जीकाए तिविहं तिविहेणं मणेणं वायाए काएणं ण करेमि ण कारवेमि करतं पि अण्णं ण समगुजाणामि / तस्स भंते ! पडिकमामि गिंदामि गरिहामि अप्पाणं वोसिरामि / दुच्चे भंते ! महव्वए उवढिओमि सव्वाओ मुसावायाओ वेरमणं // 2 // 6 // अहावरे तच्चे भंते ! महब्बए अदिण्णादाणाओ वेरमणं / सव्वं भंते ! अदिण्णादाणं पचक्खामि / से गामे वा, णगरे वा, रण्णे वा, अप्पं वा, बहुं वा, अणुं वा, थूलं वा, चित्तमंतं वा, अचित्तमंतं वा, णेव सयं अदिण्णं गिहिजा, णेवऽण्णेहि अदिण्णं गिण्हाविजा, अदिण्णं गिण्हंते वि अण्णे ण समणुजाणिजा / जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं ण करेमि ण कारवेमि करतं पि अण्णं ण समणुजाणामि / तस्स भंते ! पडिकमामि जिंदामि गरिहामि अप्पाणं वोसिरामि / तच्चे भंते ! महव्वए उवढिओमि सव्वाओ अदिण्णादाणाओ वेरमणं / / 3 // 7 // अहावरे चउत्थे भंते ! महव्वए मेहुणाओ वेरमणं / सव्वं भंते ! मेहुणं पच्च. क्खामि / से दिव्वं वा, माणुस्सं वा, तिरिक्खजोणियं बा, णेव सयं मेहुणं सेविजा, णेवऽण्णेहिं मेहुणं सेवाविजा, मेहुणं सेवंते वि अण्णे ण समणुजाणिजा / जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं ण करेमि ण कारवेणि करतं पि अण्णं ण समणुजाणामि / तस्स भंते.! पडिकमामि गिंदामि गरिहामि अप्पाणं वोसि. रामि / चउत्थे भंते ! महव्वए उवट्टिओमि सव्वाओ मेहुणाओ वेरमणं // 4 // 8 // अहावरे पंचमे भंते ! महव्वए परिग्गहाओ वेरमणं / सव्वं भंते ! परिग्गरं पच्चक्खामि / से अप्पं वा, बहुं वा, अणुं वा, थूलं वा, चित्तमंतं वा, अचित्तमंतं वा, णेव सयं परिग्गहं परिगिहिजा, णेवऽण्णेहिं परिग्गहं परिगिण्हाविजा, परिग्गहं परिगिण्हते वि अण्णे ण समणुजाणिजा। जावज्जीवाए तिविहं तिविहेणं मणेणं पायाए कारणं ण करेमि ण कारवेमि करतं पि अण्णं ण समणुजाणामि / तस्स भंते ! पडिकमामि जिंदामि गरिहामि अप्पाणं वोसिरामि / पंचमे भंते / महव्वए उवट्टिओमि सव्वाओ परिग्गहाओ वेरमणं // 5 // 9 // अहावरे छट्टे भंते ! वए राइमोयणाओ वेरमगं / सव्वं भंते ! राइभोयणं पच्चक्खामि / से असणं वा, पाणं वा, खाइमं वा, साइमं वा, व सयं राई भुजिजा, णेवऽण्णेहिं राई भुंजाविजा, राई