SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ एगणावीमइमं पाहुडं ता कइ णं चंदिमसूरिया सव्वलोयं ओभासंति उज्जोएंति तवेति पभाति आहितेति वएजा ? तत्थ खलु इमाओ दुवालस पडिवत्तीओ, पण्णत्ताओ, तं०-तत्थेगे एवमाहंसु-ता एगे चंदे एगे सूरे सव्वलोयं ओभासइ उज्जोएइ तवेइ पभासेइ०एगें एवमाहंसु १,एगे पुण एवमाहंसु-ता तिणि चंदा तिणि सूरा सव्वलोयं ओभासेंति ४."एगे एवमाहंसु २,एगे पुण एवमाहंसु-ता आउटिं चंदा आउटिं सूरा सव्वलोयं ओभासेति ४."एगे एवमाहंसु 3, एगे पुण एवमाहंसु-एएणं अभिलावेणं णेयव्यं सत्त चंदा सत्त सूरा दस चंदा दस सूरा बारस चंदा बारस सूरा बायालीसं चंदा 2 बावत्तरं चंदा 2 बायालीसं चंदसयं 2 बावत्तरं चंदसयं बावत्तरं सूरसयं बायालीसं चंदसहस्सं बायालीसं सूरसहस्सं बावत्तरं चंदसहस्सं बावत्तरं सूरसहस्सं सव्वलोयं ओभासेंति ४..एगे एवमासु 12, वयं पुण एवं वयामो-ता अयण्णं जंबुद्दीवे 2 जाव परिक्खेवेणं०, ता जंबुद्दीवे 2 केवइया चंदा पभासिंसु वा पभासिंति वा पभासिस्संति वा ? केवइया सूरा तर्विसु वा तवेंति वा तविरसंति वा ? केवइया णखत्ता जोयं जोइंसु वा जोएंति वा जोइस्संति वा ? केवइया गहा चारं चरिंसु वा चरंति वा चरिस्संति वा ? केवइयाओ तारागणकोडिकोडीओ सोभं सोभेसु वा सोभेति वा सोभिस्संति वा ? ता जंबुद्दीवे 2 दो चंदा पभासेंसु वा 3, दो सूरिया तवइंसु वा 3, छप्पण्णं णक्खत्ता जोयं जोएंसु वा 3, छावत्तरि गहसयं चारं चरिंसु वा 3, एगं सयसहस्सं तेत्तीसं च सहस्सा णव य सया पण्णासा तारागणकोडिकोडीणं सोमं सोभेसु वा 3, “दो चंदा-दो सूरा णक्खत्ता खलु हवंति छप्पण्णा। छावत्तरं गहसयं जंबुद्दीवे विचारीणं // 1 // एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साई / णव य सया पण्णासा तारागणकोडिकीडीणं // 2 // " ता जंबुद्दीवं णं दीवं लवणे णामं समुद्दे वट्टे वलयागारसंठाणसंठिए सव्वओ समंता संपरिक्खित्ताणं चिंट्ठइ, ता लवणे णं समुद्दे कि समचक्कवालसंठिए विसमचक्कवालसंठिए ? ता लवणसमुद्दे समचकवालसंठिए णो विसमचकवालसंठिए, ता लवणसमुद्दे केवइयं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं आहिएति वएजा ? ता दो जोयणसयसहस्साइं चकवालविक्खंभेणं पण्णरस जोयणसयसहस्साई एक्कासीयं च सहस्साई सयं च ऊयालं किंचिविसेसूर्ण परिक्खेवेणं आहिएति वएजा, ता लवणसमुद्दे केवइयं चंदा पभासेंसु वा 31 एवं पुच्छा जाव केवइयाउ तारागणकोडिकोडीओसोभिंसु वा 31, ता लवणे णं समुद्दे चत्तारि चंदा पभासेंसु वा 3, चत्तारि सूरिया तवइंसु वा 3,
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy