SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 776 अनंगपविट्ठसुत्ताणि गं पव्वयंसि, ता सिलुच्चयंसि णं पव्वयंसि, ता लोयमझंसि णं पव्वयंसि, ता लोयणाभिंसि णं पव्वयंसि, ता अच्छंसि णं पव्वयंसि, ता सूरियावत्तंसि णं पव्वयंसि, ता सूरियावरणंसि णं पव्वयंसि, ता उत्तमंसि णं पव्वयंसि, ता दिसाइंसि णं पव्वयंसि, ता अवयंसंसि णं पव्वयंसि, ता धरणिखीलंसि णं पव्वयंसि, ता धरणिसिंगंसि णं पव्वयंसि, ता पव्वइंदंसि णं पव्वयंसि, ता पव्वयरायसि णं पव्वयंसि सूरियस्स लेस्सा पडिहया आहिताति वएजा, एगे एवमाहंसु 20 / वयं पुण एवं वयामो-ता मंदरेवि पत्रुच्चइ जाव पव्वयराया० पवुच्चइ, ता जे णं पुग्गला सूरियरस लेरसं फुसंति ते णं पुग्गला सूरियस्स लेस पडिहणंति, अदिट्ठावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति, चरिमलेस्संतरगयावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति० // 24 // पंचमं पाहुडं समत्तं // 5 // छळं पाहुडं ता कहं ते ओयसंटिई आहिताति वएजा ? तत्थ खलु इमाओ पणवीस पडिवत्तीओ पण्णत्ताओ, तं०-तत्थेगे एवमाहंसु-ता अणुसमयमेव सूरियस्स ओया अण्णा उप्पजइ अण्णा अवेइ एगे एवमाहंसु 1, एगे पुण एवमाहंसु-ता अणुमुहुत्तमेव सूरियस्स ओया अण्णा उप्पजइ अण्णा अवेइ० 2, एवं एएणं अभिलावेणं णेयव्वाता अणुराइंदियमेव, ता अणुपक्खमेव, ता अणुमासमेव, ता अणुउडुमेव, ता अणुअयणमेव, ता अणुसंवच्छरमेव, ता अणुजुगमेव, ता अणुवाससयमेव, ता अणुवाससहस्समेव, ता अणुवाससयसहस्समेव, ता अणुपुव्वमेव, ता अणुपुव्वसयमेव, ता अणुपुब्वसहस्समेव, ता अणुपुव्वसयसहस्समेव, ता अणुपलिओवममेव, ता अणुपलिओवमसयमेव, ता अणुपलिओवमसहस्समेव, ता अणुपलिओवमसयसहस्समेव, ता अणुसागरोवममेव, ता अणुसागरोवमसयमेव, ता अणुसागरोवमसहस्समेव, ता अणुसागरोवमसयसहस्समेव, एगे पुण एवमाहंसु-ता अणुउस्सप्पिणिओसप्पिणिमेव सूरियस्स ओया अण्णा उप्पजइ अण्णा अवेइ, एगे एवमाहंसु 25 / वयं पुण एवं वयामो-ता तीसं 2 मुहुत्ते सूरियस्स ओया अवट्ठिया भवइ, तेण परं सूरियस्स ओया अणवट्ठिया भवइ, छम्मासे सूरिए ओयं णिबुड्ढेइ छम्मासे सूरिए ओयं अभिवड्डेइ, णिक्खममाणे सूरिए देसं णिबुड्ढेइ पविसमाणे सूरिए देसं अभिवुहेइ, तत्थ को हेऊ ति वएजा ? ता अयण्णं जम्बुद्दीवे 2 सव्वदीवसमु० जाव परिक्खेवेणं०,, ता जया णं
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy