SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 756 अनंगपविट्ठसुत्ताणि दिवसे भवइ, जहणिया दुवालसमुहत्ता राई भवइ, एस णं दोच्चे छम्मासे, एस णं दुच्चस्स छम्मासस्स पजवसाणे, एस णं आइच्चे संवच्छरे, एस णं आइच्चस्स संवच्छरस्स पजवसाणे, इइ खलु तस्सेवं आइच्चस्स संवच्छरस्स सई अट्ठारसमुहुत्ते दिवसे भवइ, सई अट्ठारसमुहुत्ता राई भवइ, सयं दुवालसमुहुत्ते दिवसे भवइ, सयं दुवालसमुहुत्ता राई भवइ, पढमे छम्मासे अस्थि अट्ठारसमुहुत्ता राई भवइ, णत्थि अट्ठारसमुहुत्ते दिवसे भवइ, अत्थि दुवालसमुहुत्ते दिवसे, णस्थि दुवालसमुहुत्ता राई भवइ, दोच्चे छम्मासे अत्थि अट्ठारसमुहत्ते दिवसे भवइ, णत्थि अट्ठारसमुहुत्ता राई, अत्थि दुवालसमुहुत्ता राई, णत्थि दुवालसमुहुत्ते दिवसे भवइ, पढमे वा छम्मासे दोच्चे वा छम्मासे णत्थि पण्णरसमुहुत्ते दिवसे भवइ, णत्थि पण्णरसमुहत्ता राई भवइ, णण्णत्थ राइंदियाणं वडोवड्डीए मुहुत्ताण वा चओवचएणं, णण्णत्थ वा अणुवायगईए० गाहाओं भाणियव्वाओ // 9 // पढमस्स पाहडस्स पढमं पाहुडपाहुडं समत्तं / / ___ता कहं ते अद्धमंडलसंठिई आहिताति वएजा ? तत्थ खलु इमा दुविहा अद्धमंडलसंठिई पण्णत्ता, तंजहा-दाहिणा चेव अद्धमलसंठिई उत्तरा चेव अद्धमंडलसंठिई / ता कहं ते दाहिणअद्धमंडलसंठिई आहिताति वएजा ? ता अयण्णं जंबूदीवे दीवे सव्वदीवसमुद्दाणं जाव परिक्खेवणं०, ता जया णं सूरिए सव्वभंतरं दाहिणं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, से णिक्खममाणे सूरिए णवं 'संवच्छरं अयमाणे पढमंसि अहोरत्तंसि दाहिणाए अंतराए भागाए तस्साइपएसाए अभितराणंतरं उत्तरद्धमंडलं संठिइं उवसंकमित्ता चारं चरइ, जया णं सूरिए अभितराणंतरं उत्तरं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ते(हिं) दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई० दोहिं.एगट्ठिभागमुहत्तेहिं अहिया, से णिक्खममाणे सूरिए दोच्चसि अहोरत्तंसि उत्तराए अंतराए भागाए तस्साइपएसाए अभितरं तच्चं दाहिणं अद्धमंडलं संठिइं उवसंकमित्ता चारं चरइ / ता जया णं सूरिए अभिंतरं तच्चं दाहिणं अद्धमंडलं संठिइं उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगट्ठिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ चउहिं एगट्ठिभागमुहुत्तेहिं अहिया, एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए तयाणंतराओऽणंतरंसि तंसि 2 देसंसि तं तं अद्धमंडलसंठिई संकममाणे 2 दाहिणाए 2 अंतराए भागाए तस्साइपएसाए सव्वबाहिरं उत्तरं अद्धमंडलसंठिइं उवसंकमित्ता चारं चरइ, ता जया णं सूरिए सव्व
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy