SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 748 अनंगपविट्ठसुत्ताणि . स्सीहिं एवं जाव दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए केवलं परियारिडीए, णो चेव णं मेहुणवत्तियं / विजया 1 वेजयंती 2 जयंती 3 अपराजिया 4 सव्वेसिं गहाईणं एयाओ अग्गमहिसीओ, छावत्तरस्सवि गहसयस्स एयाओ अम्गमहिसीओ वत्तव्वाओ, इमाहि गाहाहिति-इंगालए 1 वियालए 2 लोहियं के 3 सणिच्छरे चेव 4 / आहुणिए 5 पाहुणिए 6 कणगसणामा य पंचेव 11 // 1 // सोमे 12 सहिए 13 अस्सासणे य 14 कज्जोवए 15 य कब्बुरए 16 / अयकरए 17 दुंदुभए संखसणामेवि तिण्णेव 20 // 2 // एवं भाणियव्वं जाव भावके उस्स अग्गमहिसीओत्ति / 171 / गाहा–बम्हा विण्हू य वसू वरुणे अय वुड्डी पूस आस जमे / अग्गि पयावइ सोमे रुद्दे अदिई वहस्सई सप्पे // 1 // पिउ भगअजमसविया तट्ठा वाऊ तहेव इंदगी। मित्ते इंदे णिरई आऊ विस्सा य बोद्धव्वे // 2 // 172 // चंदविमाणे णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गो०! जहण्णेणं चउभागपलिओवम उक्कोसेणं पलिओवमं वाससयसहस्समन्भहियं, चंदविमाणे णं० देवीणं जहंण्णेणं चउभागपलिओवमं उ० अद्धपलिओवमं पण्णासाए वाससहस्सेहिमब्भहियं, सूरविमाणे देवाणं ज० चउब्भागपलिओवमं उक्कोसेणं पलिओवमं वाससहस्समन्भहियं, सूरविमाणे देवीणं जहण्णेणं चउब्भागपलिओवम उक्कोसेणं अद्धपलिओवमं पंचहिँ वाससएहिं अब्भहियं, गह विमाणे देवाणं जहणणेणं चउब्भागपलिओवमं, उक्कोसेणं पलिओवमं, गहविमाणे देवीणं जहण्णेणं चउब्भागलिओवमं उसकोसेणं अद्धपलिओग्मं, णक्खत्तविमाणे देवाणं जहण्णेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं, णखत्तविमाणे देवीणं जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं साहियं चउब्भागपलिओवमं, ताराविमाणे देवाणं जहण्णेणं अट्ठभागपलिओवमं उक्कोसेणं चउब्भागपलिओवमं, ताराविमाणदेवीणं जहण्णेणं अट्ठभागपलिओवमं उक्कोसेणं साइरेगं अट्ठभागपलिओवमं // 173 / / एएसि णं भंते ! चंदिमसूरियगहगणणक्खत्ततारारूवाणं कयरे 2 हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गो० ! चंदिमसूरिया दुवे तुल्ला सव्वत्थोवा, णक्खत्ता संखेजगुणा, गहा संखेजगुणा, तारारूवा संखेजगुणा इति // 174 // अम्बुद्दीवे णं भंते ! दीवे जहण्णपए वा उक्कोसपए वा केवइया तित्थयरा सव्वग्गेणं प० 1 गोयमा ! जहण्णपए चत्तारि उवकोसपए चोत्तीसं तित्थयरा सव्वग्गेणं पण्णत्ता / जम्बुद्दीवे णं भंते ! दीवे जहष्णपए वा उक्कोसपए वा केवइया चक्कवट्टी सव्वग्गेणं प० ? गो० ! जहण्णपए चत्तारि उक्कोसपए तीसं चक्कवट्टी सव्वन्गेणं पण्णत्ता इति, बलदेवा तत्तिया चेव जत्तिया चक्कवट्टी, वासुदेवावि तत्तिया चेवत्ति / जम्बुद्दीवेणं भंते। दीवे केवइया णिहिरयणा
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy