SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 702 अनंगपविट्ठसुत्ताणि गो० ! णीलवंतस्स उत्तरेणं रुप्पिस्स दक्खिणेणं पुरत्थिमलवणसमुद्दग्स पच्चत्थिमेणं पञ्चस्थिमलवणसमुद्दस्स पुरथिमेणं एवं जह चेव हरिवासं तह चेव रम्मयं वासं भाणियव्वं, णवरं दक्खिणेणं जीवा उत्तरेणं धणु अवसेसं तं चेव / कहि णं भंते ! रम्मए वासे गंधावई णामं वट्टवेयड्पव्वए पण्णत्ते ? गोयमा ! णरकंताए पच्चत्थिमेणं णारीकंताए पुरत्थिमेणं रम्मगवासस्स बहुमज्झदेसभाए एत्थ णं गंधावई णामं वट्टवेयड्ढपव्वए पण्णत्ते, जं चेव वियडावइस्स तं चेव गंधावइस्सवि बत्तव्वं, अट्ठो बहवे उप्पलाई जाव गंधावईवण्णाइं गंधावइप्पभाई पउमे य इत्थ देवे महिड्डिए जाव पलिओवमट्टिइए परिवसइ,रायहाणी उत्तरेणंति ।से केणटेणं भंते.! एवं वुच्चइ-रम्मए वासे 2 ? गोयमा ! रम्मगवासे णं रम्मे रम्मए रमणिज्जे,रम्मए य इत्थ देवे जाव परिवसइ, से तेणटेणं० / कहि णं भंते ! जम्बुद्दीवे दीवे रुप्पी णामं वासहरपव्वए पण्णत्ते ? रम्मगवासस्स उत्तरेणं हेरण्णवयवासस्स दक्खिणेणं पुरस्थिमलवणसमुद्दस्स पच्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स पुरस्थिमेणं एत्थ णं जम्बुद्दीवे दीवे रुप्पी.णामं वासहरपव्वए पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे, एवं जा चेव महाहिमवंतवत्तव्वया सा चेव रुप्पिस्सवि, णवरं दाहिणेणं जीवा उत्तरेणं धणुं अवसेसं तं चेव महापुण्डरीए दहे णरकंता णई दक्खिणेणं णेयव्वा जहा रोहिया पुरस्थिमेणं गच्छइ, रुप्पकूला उत्तरेणं णेयव्वा जहा हरिकता पच्चस्थिमेणं गच्छद्द, अवसेसं तं चेवत्ति / रुप्पिमि णं भंते ! वासहरपव्वए कइ कूडा प०? गो०! अट्ठ कूडा प०, तं०-सिद्धे 1 रुप्पी 2 रम्मग 3 णरकंता 4 बुद्धि 5 रुप्पकूला य 6 / हेरण्णवय 7 मणिकंचण 8 अट्ट य रुप्पिमि कडाइं // 1 // सव्वेवि एए पंचसइया रायहाणीओ उत्तरेणं / से केणट्रेणं भंते ! एवं वुच्चइ-रुप्पी वासहरपव्वए 2 ? गोयमा ! रुप्पी णाम वासहरपव्वए रुप्पी रुप्पपट्टे रुप्पोभासे सव्वरुप्पामए रुप्पी य इत्थ देवे...पलिओवमट्टिइए परिवसइ से एएणटेणं गोयमा ! एवं वुच्चइ त्ति / कहि णं भंते ! जम्बुद्दीवे दीवे हेरण्णवए णामं वासे पण्णत्ते ? गोयमा! रुप्पिस्स उत्तरेणं सिहरिस्स दक्खिणेणं पुरथिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्थ णं जम्बुद्दीवे दीवे हेरण्णवए णामं वासे पण्णत्ते, एवं जह चेव हेमवयं तह चेव हेरण्णवयंपि भाणियव्वं, णवरं जीवा दाहिणेणं उत्तरेणं धणुं अवसिढे तं चेवत्ति / कहि णं भंते ! हेरण्णवए वासे मालवंतपरियाए णामं वट्टवेयड्ढपव्वए प०१ गो० ! सुवण्णकूलाए पञ्चत्थिमेणं रुप्पकूलाए पुरथिमेणं एत्थ णं- हेरण्णवयस्स वासस्स बहुमज्झदेसभाए
SR No.004389
Book TitleAnangpavittha Suttani Bio Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, agam_vrushnidasha, & agam
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy