SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं पायंत मंदायं रोइयावसाणं च / तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउव्विहं णट्टविहिं उवदंसंति तंजहा-अंचियं रिभियं आरभडं भसोलं च / तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउव्विहं अभिणयं अभिणएंति तंजहादिमुतियं पाडितिय सामण्णोविणिवाइयं अंतोमज्झावसाणियं च / तए णं ते बहवे देवकुमारा य देवकुमारियाओ य गोयमाइयाणं समणाणं णिग्गंथाणं दिव्वं देविडिद दिव्यं देवजुइं दिव्वं देवाणुभावं दिव्वं बत्तीसइबद्धं णाडयं उवदं सित्ता समणं भगवंतं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति करित्ता वंदंति णमंसंति वंदित्ता णमंसित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धाति वद्धावित्ता एवं आणत्तियं पञ्चप्पिणति // 24 // तए णं से सूरियाभे देवे तं दिव्वं देविड्ढि दिव्वं देवजुई दिव्वं देवाणुभावं पडिसाहरइ पडिसाहरेत्ता खणेणं जाए एगे एगभूए / तए णं से सूरियाभे देवे समणं भगवंतं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 त्ता वंदइ णमंसइ वंदित्ता णमंसित्ता णियगपरिवालसद्धिं संपरिवुडे तमेव दिव्वं जाणविमाण दुरूहइ दुरूहित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए // 25 // (तेणं कालेणं तेणं समएणं समणस्स 3 जेटे अंतेवासी इंदभूई णामं अणगारे गोयम सगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए जाव उठाए उठेइ रत्ता जेणेव समणे 3 तेणेव उवागच्छइ 2 त्ता समणं 3 तिक्खुत्तो आयाहिणं पयाहिणं करेइ 2 त्ता वंदइ गमंसई 2 त्ता एवं वयासी) भंते ! त्ति भयवं गोयमे समण भगवंतं महावीरं वंदइ गमंसह वंदित्ता णमंसित्ता एव वयासी-सूरियाभस्स णं भंते ! देवस्स एसा दिव्या देविड्ढी दिव्वा देवज्जुई दिव्वे देवाणुभावे कहिं गए कहिं अणुप्पविटे ? गोयमा ! सरीरं गए सरीरं अणुप्पवितु। से केणटेणं भंते ! एवं वुच्चइ सरीरं गए सरीरं अणुप्पविढे गोयमा ! से जहा णामए कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा, तीसे णं कूडागारसालाए अदूरसामंते एत्थ णं महेगे जणसमूहे चिट्ठइ, तए णं से जणसमूहे एग महं अब्भवद्दलगं वा वासवद्दलगं वा महावायं वा एजमाणं पासइ पासित्ता तं कूडागारसालं अंतो अणुप्पविसित्ता णं चिट्ठइ, से तेणडेणं गोयमा ! एवं बुच्चइ-'सरीरं अणुप्पविटे' // 26 // कहिं णं भंते ! सूरियाभस्स देवस्स सूरियाभे णामं विमाणे पण्णत्ते ? गोयमा !जंबुद्दीवे दीवे मंदरस्स पन्चयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उड्ढे
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy