SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ अनंगपविट्ठसुत्ताणि णविराइयंगमंगाणं चंदाणणाणं चंदद्धसमणिलाडाणं चंदाहियसोमदंसणाणं उक्का इव उज्जोवमाणीणं सिंगारा० हसियभणिय० गहियाउज्जाणं अट्टसयं णट्टसज्जाणं देवकुमारियाणं णिग्गच्छइ / तए णं से सूरियाभे देवे अट्ठसयं संखाणं विउव्वइ अट्ठसयं संखवायाणं विउव्वइ, अ० सिंगाणं वि० अ० सिंगवायाणं वि०, अ० संखियाणं वि० अ० संखियवायाणं वि०, अ० खरमुहीणं वि० अ० खरमुहिवायाणं वि०, अ. पेयाणं वि० अ० पेयावायगाणं वि०, अ० पिरिपिरियाणं वि० अ० पिरिपिरियावायगाणं वि० एवमाइयाई एगूणपण्णं आउज्जविहाणाई विउब्वइ / तए णं ते बहवे देवकुमारा य देवकुमारियाओ य सद्दावेइ / तए णं ते बहवे देवकुमारा य देवकुमारीओ य सूरियाभेणं देवेणं सद्दाविया समाणा हह जाव जेणेव सूरियाभे देवे तेणेव उवागच्छंति तेणेव उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं जाव वद्धावित्ता एवं क्यासी-'संदिसंतु णं देवाणुप्पिया ! जं अम्हेहिं कायव्वं' / तए णं से सूरियामे देवे ते बहवे देवकुमारे य देवकुमारीओ य एवं वयासी-'गच्छह णं तुम्भे देवाणुप्पिया ! समणं भगवंतं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेह करित्ता वंदह णमंसह वंदित्ता णमंसित्ता गोयमाइयाणं समणाणं णिग्गंथाणं तं दिव्यं देविड्दि दिवं देवजुई दिव्वं देवाणुभावं दिव्वं बत्तीसइबद्धं णट्टविहिं उवदंसेह उवदंसित्ता खिप्पामेव एयमाणत्तियं पञ्चप्पिणह / तए णं ते बहवे देवकुमारा देवकुमारीओ य सूरियाभेणं देवेणं एवं वुत्ता समाणा हह जाव करयल०जाव पडिसुणंति पडिसुणित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति उवागच्छित्ता समण भगवं महावीर जाव णमंसित्ता जेणेव गोयमाइया समणा णिग्गंथा तेणेव उवागच्छंति / तए णं ते बहवे देवकुनारा देवकुमारीओ य समामेव समोसरणं करेंति करित्ता समामेव अवण मंति अवणमित्ता समामेव उण्णमंति एवं सहियामेव ओणमंति एवं सहियामेव उण्णमंति सहियामेव उण्णमित्ता संगयामेव ओणमंति संगयामेव उण्णमंति उण्णमित्ता थिमियामेव ओणमंति थिमियामेव उण्णमंति समामेव पसरंति पसरित्ता समामेव आउजविहाणाई गेण्हंति समामेव पाएंसु पगाइंसु पण. चिसु / किं ते ? उरेणं मंदं सिरेण तारं कंठेण वितारं तिविहं तिसमयरेयगरइयं गुंजाऽवंककुहरोवगूढं रत्तं तिठाणकरणसुद्धं सकुहरगुंजंतवंसतंतीतलताललयगहसुसंपउत्तं महुरं समं सललियं मणोहरं मिउरिभियपयसंचारं सुरइसुणइवरचारुरूवं दिव्वं णट्टसजं गेयं पगीया वि होत्था किं ते ? उधुमंताणं संखाणं सिंगाणं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy