SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ .. पण्णवणासुत्तं प० 28 उ. 1 566 एवं वेमाणिया वि, णवरं आभोगणिव्वत्तिए जहण्णेणं दिवसपुहुत्तस्स, उक्कोसेणं तेत्तीसाए वाससहस्साणं आहारट्टे समुप्पजह, सेसं जहा असुरकुमाराणं जाव ते तेसि भुजो भुजो परिणमंति / सोहम्मे आभोगणिव्वत्तिए जहण्णेणं दिवसपुहुत्तस्स, रक्कोसेणं दोण्हं वाससहस्साणं आहारट्टे समुप्पजइ / ईसाणे पुच्छा / गोयमा ! जहण्णणं दिवसपुहृत्तस्स साइरेगस्स, उक्कोसेणं साइरेग दोण्हं वाससहस्साणं / सणंकुमाराणं पुच्छा / गोयमा ! जहण्णेणं दोण्हं वाससहस्साणं, उक्कोसेणं सत्तण्हं वाससहस्साणं / माहिदे पुच्छा। गोयमा ! जहण्णेणं दोण्हं वाससहस्साणं साइरेगाणं, उक्कोसेणं सत्तण्हं वाससहस्साणं साइरेगाणं / बंभलोए पुच्छा / गोयमा ! जहण्णेणं सत्तण्हं वाससहस्साणं, उक्कोसेणं दसण्हं वाससहस्साणं / लंतए णं पुच्छा / गोयमा ! जहण्णेणं दसण्डं वाससहस्साणं, उक्कोसेणं चउदसण्हं वाससहस्साणं / महासुक्के णं पुच्छा। गोयमा ! जहण्णेणं चउदसण्हं वाससहस्साणं, उक्कोसेणं सत्तरसण्हं वाससहस्साणं / सहस्सारे पुच्छा / गोयमा ! जहण्णेणं सत्तरसण्हं वाससहस्साणं, उक्कोसेणं अट्ठारसण्हं वाससहस्साणं / आणए णं पृच्छा / गोयमा ! जहण्णेणं अट्ठारसण्हं वाससहस्साणं, उक्कोसेणं एगूणवीसाए वाससहस्साणं / पाणए णं पुच्छा / गोयमा ! जहण्णेणं एगूणवीसाए वाससहस्साणं, उक्कोसेणं वीसाए वाससहस्साणं / आरणे णं पुच्छा / गोयमा ! जहण्णेणं वीसाए वाससहस्साणं, उक्कोसेणं एक्कवीसाए वाससहस्साणं / अच्चुए णं पुच्छा / गोयमा ! जहण्णेणं एकवीसाए वाससहस्साणं, उक्कोसेणं बावीसाए वाससहस्साणं / हिटिमहिडिमगेविजगाणं पुच्छ / गोयमा ! जहण्णेणं बावीसाए वाससहस्साणं, उक्कोसेणं तेवीसाए वाससहस्साणं, एवं सव्वत्थ सहस्साणि भाणियव्वाणि जाव सव्वटुं / हिटिममज्झिमगाणं पुच्छा / गोयमा ! जहण्णणं तेवीसाए, उक्कोसेणं चउवीसाए / हिटिमउवरिमाणं पुच्छा / गोयमा ! जहण्णेणं चउवीसाए, उक्कोसेणं पणवीसाए / मज्झिमहेट्ठिमाणं पुच्छा / गोयमा ! जहण्णणं पणवीसाए, उक्कोसेणं छव्वीसाए / मज्झिममज्झिमाणं पुच्छा / गोयमा ! जहण्णेणं छन्वीसाए, उक्कोसेणं सत्तावीसाए / मज्झिमउवरिमाणं पुच्छा / गोयमा ! जहाणेणं सत्तावीसाए, उक्कोसेणं अट्ठावीसाए / उवरिमहेट्ठिमाणं पुच्छा / गोयमा ! जहण्णेणं अट्ठावीसाए, उक्कोसेणं एगूणतीसाए / उवरिममज्झिमाणं पुच्छा / गोयमा ! जहण्णेणं एगूणतीसाए, उक्को. सेणं तीसाए / उवरिमउवरिमाणं पुच्छा / गोयमा ! जहण्णेणं तीसाए, उक्कोसेणं एगतीसाए / विजयवेजयंतजयंतअपराजियाणं पुच्छा। गोयमा ! जहण्णेणं एग
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy