SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ 558 अनंगपविटुसुत्ताणि जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुवकोडिं चउहिं वासेहिं अहियं बंधति / एवं मणुयाउयस्स वि, सेसं जहा एगिदियाणं जाव अंतराइयस्स // 627 // तेइंदिया णं भंते ! जीवा णाणावरणिजस्स० किं बंधति ? गोयमा ! जहण्णेणं सागरोवमपण्णासाए तिणि सत्तभागा पलिओवमस्स असंखेजइभागेणं ऊणया, उक्कोसेणं ते चेव पडिपुण्णे बंधति, एवं जस्स जइ भागा ते तस्स सागरोवमपण्णासाए सह भाणियव्वा / तेइंदिया णं भंते !0 मिच्छत्तवेयणिजस्स कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमपण्णास पलिओवमस्सासंखेजहभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण् बंधंति / तिरिक्खजोणियाउस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुवकोडिं सोलसेहि राईदिएहिं राइंदियतिभागेण य अहियं बंधति, एवं मणुस्साउयस्स वि, सेसं जहा बेइंदियाणं. जाव अंतराइयस्स // 628|| चउरिंदिया णं भंते ! जीवा णाणावरणिजस्स० किं बंधति ? गोयमा ! जहण्णेणं सागरोवमसयस्स तिणि सत्तभागे पलिओ वमस्स असंखेजहभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति, एवं जस्स जइ भागा तस्स सागरोवमसएण सह भाणियव्वा / तिरिक्खजोणियाउयस्स कम्मस्स जहण्णेणं अंतोमुहत्तं, उक्कोसेणं पुव्वकोडिं दोहिं मासेहिं अहियं / एवं मणुस्साउयस्स वि, सेसं जहा बेइंदियाणं, णवरं मिच्छत्तवेयणिजस्स जहण्णे सागरोवमसयं पलिओवमस्स असंखेजइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति, सेसं जहा बेइंदियाणं जाव अंतराइयस्स // 629 // असण्णी ण भंते! जीवा पंचिंदिया णाणावरणिजस्स कम्मस्स किं बंधति ! गोयमा ! जहणणं सागरोवमसहस्सस्स तिष्णि सत्तभागे पलिओवमस्सासंखेजहभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधति, एवं सो चेव गमो जहा बेइंदियाणं णवरं सागरोवमसहस्सेण समं भाणियव्वं जस्स जइ भागत्ति / मिच्छत्तवेयणिजस्स जहण्णेणं सागरोवमसहस्सं पलिओवमस्सासंखेजहभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं / णेरइयाउयस्स जहणणेणं दस वामसहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं पलिओवमस्स असंखेजइभागं पुवकोडि. तिभागब्भहियं बंधति / एवं तिरिक्खजोणियाउयस्स वि, णवरं जहण्णेणं अंतोमुहुत्तं, एवं मणुयाउयस्स वि, देवाउयस्स जहा णरइयाउयरस / असणी णं भंते ! जीवा पंचिंदिया गिरयगइणामाए कम्मस्स किं बंधति ? गोयमा! जहण्णेणं सागरोवमसह. स्सस्स दो सत्तभागे पलिओवमस्स असंखेजइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे०, एवं तिरियगइणामाए वि / मणुयगइणामाए वि एवं चेव, गवरं जहण्णे,णं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy