SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ पण्णवणासुत्तं प० 17 उ. 1 486 चाराण वा बोराण वा तिंदुयाण वा पक्काणं परियागयाणं बंधणाओ विप्पमुक्काणं शिव्याघाएणं अहे वीससाए गई पवत्तई, से तं बंधणविमोयणगई 17 / से तं विहायोगई 5 // 474 // पण्णवणाए भगवईए सोलसमं पओगपयं समत्तं // सत्तरसम लेस्सापयं-पढमो उद्देसओ आहार समसरीरा उस्सासे कम्मवण्णलेसासु / समवेयण समकिरिया समाउया चेव बोद्धव्वा // 1 // णेरइया णं भंते ! सव्वे समाहारा, सव्वे समसरीरा, सव्वे समुस्सासणिस्सासा ? गोयमा ! णो इणटे समटे / से केणद्वेणं भंते ! एवं वुच्चइ'णेरइया णो सव्वे समाहारा जाव णो सव्वे समुस्सासणिस्सासा' 1 गोयमा ! णेरइया दुविहा पण्णत्ता। तंजहा-महासरीरा य अप्पसरीरा य। तत्थ णं जे ते महासरीरा ते णं बहुतराए पोग्गले आहारेति, बहुतराए पोग्गले परिणामेंति, बहुतराए पोग्गले उस्ससंति, बहुतराए पोग्गले णीससंति, अभिक्खणं आहारेति, अभिक्खणं परिणामेंति, अभिक्खणं ऊससंति, अभिक्खणं णीससंति / तत्थ णं जे ते अप्पसरीरा ते णं अप्पतराए पोग्गले आहारेति, अप्पतराए पोग्गले परिणामेंति, अप्पतराए पोग्गले ऊससंति, अप्पतराए. पोग्गले णीससंति, आहच्च आहारैति, आहच्च परिणामेंति, आहच्च ऊससंति, आहच्च णीससंति, से एएणटेणं गोयमा! एवं त्रुच्चइ-'णेरइया णो सव्वे समाहारा, णो सव्वे समसरीरा, णो सव्वे समुस्सासणिस्सासा' // 475 // णेरइया णं भंते ! सव्वे समकम्मा ? गोयमा ! णो इणढे समढे / से केणटेणं भंते ! एवं वुच्चइ-णेरइया णो सव्वे समकम्मा' 1 गोयमा ! णेरइया दुविहा पण्णत्ता। तंजहा-पुब्धोववण्णगा य पच्छोववण्णगा य / तत्थ णं जे ते पुव्वोववण्णगा ते णं अप्पकम्मतरागा, तत्थ ण जे ते पच्छोववण्णगा ते णं महाकम्मतरागा, से तेणटेणं गोयमा ! एवं बुच्चइ-'णेरइया णो सव्वे समकम्मा' // 476 / / णेरइया णं भंते ! सब्वे समवण्णा ! गोयमा ! णो इणढे समढे / से केणटेणं भंते ! एवं बुच्चइ-'णेरइया णो सव्वे समवण्णा' 1 गोयमा ! णेरइया दुविहा पण्णत्ता / तंजहा-पुव्योववण्णगा य पच्छोववण्णगा य / तत्थ णं जे ते पुव्वोववण्णगा ते णं विसुद्धवण्णतरागा, तत्थ णं जे ते पच्छोवरणगा ते णं अविसुद्धवण्णतरागा, से एएण्टेणं) गोयमा एवं बुच्चइ-'णेरड्या
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy