SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ओववाइयसुत्तं णिस्संकिया णिकखिया णिब्वितिगिच्छा लट्ठा गहियहा पुच्छ्यिहा अभिगयट्ठा विणिच्छियहा अट्रिमिंजपेम्माणुरागरत्ता अयमाउसो ! णिग्गंथे पावयणे अढे अयं परमठे सेसे अणट्टे ऊसियफलिहा अवंगुयदुवारा चियत्तंतेउरपरघरदारप्पवेसा चउद्दसटमुदिठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा समणे णिग्गंथे फासुएसणिजे असणपाणखाइमसाइमेणं वत्थपडिन्गहकंबलपायपुंटणेणं ओसहभेसजेणं पडिहारएण य पीढफलगसेजासंथारएणं पडिलामेमाणा विहरंति 2 त्ता भत्तं पच्चक्खंति ते बहूई भत्ताई अणसणाए छेदेति छेदित्ता आलोइयपडिकंता समाहिपना काठमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताए उववत्तारो भवंति, तहिं तेसि गई बावीसं सागरोवमाई ठिई आराहया सेसं तहेव 20 / से जे इमे गामागर जाव सण्णिवेसेसु मणुया भवंति, तंजा-अणारंभा अपरिग्गहा धम्मिया जाव कापभागा सुसीला सुव्वया सुपडियाणंदा साहू सव्वाओ पाणाइवायाओ पडिविरया जाव सव्वाओ परिग्गहाओ पडिविरया सव्वाओ कोहाओ माणाओ मायाओ लोभाओ जाव मिच्छादंसणसल्लाओ पडिविरया सव्वाओ आरंभसमारंभाओ पडिविरथा सञ्चाओ करणकारावणाओ पडिविरया सव्वाओ पयणपयावणाओ पडिविरया सव्वाओ कुट्टणपिट्टणतज्जणतालणवहबंधपरिकिलेसाओ पडिविरया सव्वाओ व्हाणमद्दणवण्णगविलेवणंसद्दफरिसरसरूवगंधमल्लालंकाराओ पडिविरया जेयावण्णे तहप्पगारा सावजजोगोवहिया कम्मंता परपाणपरियावणकरा कजंति तओवि पडिविरया जावजीवाए से जहाणामए अणगारा भवंति-ईरियासमिया भासासमिया जाव इणमेव णिग्गथं पावयणं पुरओकाउं विहरंति तेसिंणं भगवंताणं एएणं विहारेणं विहरमाणाणं अन्थेगइयाणं अणंते जाव केवलवरणाणदंसणे समुप्पजइ, ते बहूई वासाइं केवलिपरियागं पाउणंति 2 त्ता भत्तं पच्चक्खंति 2 त्ता बहूई भत्ताइं अणसणाए छेदेति 2 त्ता जस्सट्टाए कीरइ णग्गभावे० अंतं करंति, जेसिपि य णं एगइयाणं णो केवलवरणाणदंसणे समुपजइ ते बहूई वासाइं छउमत्थपरियागं पाउणंति 2 त्ता आबाहे उप्पण्णे वा अणुप्पण्णे वा भत्तं पच्चक्खंति, ते बहूई भत्ताई अणसणाए छेदॆति 2 त्ता जस्सहाए कीरइ णग्गभावे जाव तमट्टमाराहित्ता चरिमेहिं उसासणीसासेहिं अणंतं अणुत्तरं णिचाघायं णिरावरणं कसिणं पडिपुण्णं केवलवरणाणदंसणं उप्पाडिति, तओ पच्छा सिझंति जाव अंतं करेंति / एगच्चा पुण एगे भयंतारो पुवकम्भावसे से कालमासे कालं किच्चा उक्कोसेणं सव्वदृसिद्धे महाविमाणे देवत्ताए
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy