SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ 447 - पण्णवणासुत्तं प० 10 णं भंते ! गइचरमेण किं चरमे अचरमे 1 गोयमा ! सिय चरमे, सिय अचरमे, एवं णिरंतरं जाव वेमाणिए / णेरइया णं भंते ! गइचरमेणं किं चरमा अचरमा ? गोयमा ! चरमा वि अचरमा वि, एवं णिरंतरं जाव वेमाणिया। णेरइए णं भंते ! ठिईचरमेण किं चरमे अचरमे 1 गोयमा! सिय चरमे, सिय अचरमे, एवं णिरंतरं जाव वेमाणिए / णेरइया णं भंते ! ठिईचरमेणं किं चरमा अचरमा ? गोयमा ! चरमा वि अचरमा वि, एवं णिरंतरं जाव वेमाणिया। णेरइए णं भंते ! भवचरमेणं किं चरमे अचरमे. गोयमा ! सिय चरमे, सिय अचरमे, एवं णिरंतरं जाव वेमाणिए / णेरइया णं भंते ! भवचरमेणं किं चरमा अचरमा ? गोयमा ! चरमा वि अचरमा वि, एवं णिरंतरं जाव वेमाणिया। णेरइए णं भंते ! भासाचरमेणं किं चरमे अचरमे 1 गोयमा ! सिय चरमे, सिय अचरमे, एवं णिरंतरं जाव वेमाणिए / णेरइया णं भंते ! भासाचरमेणं किं चरमा अचरमा ? गोयमा! चरमा वि अचरमा वि, एवं जाव एगिदियवजा णिरंतरं जाव वेमाणिया / णेरइए णं भंते ! आणापाणुचरमेणं किं चरमे अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे / एवं णिरंतरं जाव वेमाणिए / णेरइया णं भंते ! आणापाणुचरमेणं किं चरमा अचरमा 1 गोयमा ! चरमा वि अचरमा वि / एवं णिरंतरं जाव वेमाणिया / णेरइए णं भंते ! आहारचरमेणं किं चरमे अचरमे 1 गोयमा ! सिय चरमे, सिय अचरमे। एवं णिरंतरं जाव वेमाणिए / णेरइया णं भंते ! आहारचरमेणं किं चरमा अचरमा ? गोयमा ! चरमा वि अचरमा वि, एवं णिरंतरं जाव वेमाणिया / णेरइए णं भंते ! भावचरमेणं किं चरमे अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे / एवं णिरंतरं जाव वेमाणिए / णेरइया णं भंते ! भावचरमेणं किं चरमा अचरमा ? गोयमा! चरमा वि अचरमा वि / एवं णिरंतरं जाव वेमाणिया। णेरइए णं भंते ! वण्णचरमेणं किं चरमे अचरमे 1 गोयमा ! सिय चरमे, सिय अचरमे / एवं णिरंतरं जाव वेमाणिए। णेरइया णं भंते ! वण्णचरमेणं किं चरमा अचरमा ? गोयमा ! चरमा वि अचरमा वि / एवं णिरंतरं जाव वेमाणिया / णेरइए णं भंते ! गंधचरमेणं किं चरमे अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे / एवं णिरंतरं जाव वेमाणिए / णेरइया णं भंते ! गंधचरमेणं किं चरमा अचरमा 1 गोयमा ! चरमा वि अचरमा वि / एवं णिरंतरं जाव वेमाणिया / णेरइए णं भंते ! रसचरमेणं किं चरमे अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे / एवं णिरंतरं जाव वेमाणिए / णेरइया णं भंते ! रस
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy