SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ पण्णवणासुत्तं प०६ 426 'पभापुढविणेरइएहितो उ० जाव अहेसत्तमापुढविणेरइएहितो उववजंति ? गोयमा! रयणप्पभापुढविणेरइएहितो वि उववजति जाव अहेसत्तमापुढविणेरइए हितो वि उववजति / जइ तिरिक्खजोणिएहिंतो उववजंति किं एगिदिए हितो उपवनंति जाव पंचिदिएहिंतो उववजंति ? गोयमा ! एगिदिएहितो वि उवचजति जाव पंचिंदिए. हिंतो वि उववजंति। जइ एगिदिएहितो उववजंति किं पुढविकाइएहिंतो उववजंतिएवं जहा पुढविकाइयाणं उक्याओ भणिओ तहेव एएसि पि भाणियव्यो, णवरं देवेहितो जाव सहस्सारकप्पोबगवेमाणियदेवेहितो वि उववजंति, णो आणयकप्पोवगवेमाणियदेवेहितो नाव अच्चुएहितो उववजंति // 325 // मणुस्सा णं भंते ! कओहिंतो उववजंति किं रहएहितो उववजंति जाव देवेहितो उपवनंति ? गोयमा ! णेरइएहितो वि उववज्जति जाव देवेहितो वि उववज्जति / जइ णेरइए. हिंतो उववज्जति किं रयणप्पभापुढविणेरइएहितो उववजंति, सकरप्पभापुढविणेरइएहितो उववजंति, वालुयप्पभापुढविणेरइएहितो०, पंकप्पभा० णेरइएहितो०, धूमप्पभा०णेरइएहितो०, ‘तमप्पभा०णेरइएहितो०, अहेसत्तमापुढविणेरइए हितो उववज्जति ? गोयमा ! रयणप्पभापुढविणेरइएहिन्तो वि उ० जाच तमापुढविणेरइएहिन्तो वि उववज्जति, णो अहेसत्तमापुढविणेरइएहिन्तो उववति / जइ तिरिक्खजोगिएहिन्तो उववज्जति किं एगिदियतिरिक्खजोणिएहिन्तो उववज्जतिएवं जेहिन्तो पंचिन्दियतिरिक्खजोणियाणं उववाओ भणिओ तेहिन्तो मणुस्साण वि णिरवसेसो भाणियव्वो, णवरं अहेसत्तमापुढविणेरइएहिन्तो तेउवाउकाइए हिन्तो ण उववजंति / सव्वदेवेहिन्तो य उववाओ कायव्यो जाव कप्पातीतवेमाणियसव्वट्ठ. सिद्धदेवेहिन्तो वि उववजावेयव्वा // 316 // वाणमंतरदेवा णं भंते ! कओहिन्तो उववजंति किं णेरइएहिन्तो०, तिरिक्खजोणिएहिन्तो०, मणुस्सेहिन्तो०, देवेहिन्तो उववज्जति ? गोयमा ! जेहिन्तो असुरकुमारा उववजन्ति तेहिन्तो वाणमंतरा उघ. वजावेयव्वा // 317 // जोइसिया देवा णं भंते ! फओहिन्तो उववजन्ति०१ गोयमा! एवं चेव, णवरं समुच्छिमअसंखेजवासाउयखहयरपंचिन्दियतिरिवखजोणियवजे हिन्तो अंतरदीवमणुस्सवजेहिन्तो उववजावे यव्वा ||218|| वेमाणिया णं भंते ! कओहिन्तो उववज्जति किं गेरइए हिन्तो०, तिरिक्खजोणिएहिन्तो०, मणुस्सेहिन्तो०, देवेहिन्तो उववजन्ति ? गोयमा! णो णेरइएहिन्तो उववजन्ति, पंचिन्दियतिरिक्खजोणिएहिन्तो उववज्जति, मणुस्सेहिन्तो उववज्जति, णो देवेहिन्तो उववज्जति / एवं सोहम्मी
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy