SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ छठें वक्कंतीपयं बारस चउवीसाइं सअंतरं एगसमय कत्तो य / उव्वट्टण परभवियाउयं च अदेव आगरिसा // 1 // णिरयगई णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहण्णेणं एकं समयं, उक्कोसेणं बारस मुहुत्ता। तिरियगई णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता गोयमा ! जहण्णेणं एगं समयं, उक्छोसेणं बारस मुहत्ता / मणुयगई णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा! जहणणं एगं समय, उक्कोसेणं बारस मुहुत्ता / देवगई णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं बारस मुहुत्ता। सिद्धिगई णं भंते ! केवइयं कालं विरहिया सिज्झणाए पण्णत्ता 1 गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं छम्मासा // 280 // णिरयगईणं भंते ! केवइयं कालं विरहिया उव्वट्टणाए पण्णत्ता ? गोयमा ! जहणणं एवं समयं, उक्कोसेणं बारस महत्ता / तिरियगई णं भंते ! केवइयं कालं विरहिया उव्वदृणाए पण्णत्ता ? गोयमा! जहण्णेणं एगं समयं, उक्कोसेणं बारस मुहुत्ता / मणुयगई णं भंते ! केवइयं कालं विरहिया उव्वट्टणाए पण्णत्ता ? गोयमा ! जहणणं एगं समयं, उक्कोसेणं बारस मुहत्ता। देवगई णं भंते ! केवइयं कालं विरहिया उव्वट्टणाए पण्णत्ता ? गोयमा ! जहण्णणं एगं समयं, उक्कोसेणं बारस मुहुत्ता // 1 दारं // 281|| रयणप्पभापुढविणेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं फ्ण्णत्ता ? गोयमा ! जहणणं एग समयं, उक्कोसेणं चउवीसं मुहुत्ता / सक्करप्पभापुढविणेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहण्णेणं एग समयं, उक्कोसेणं सत्तराइंदियाणि / वालुयप्पभापुढविणेरइया णं भंते ! केवइयं कालं विरहिया उववाएण पण्णत्ता ? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं अद्धमासं / पंकप्पभापुढविणेरड्या णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं मासं। धूमप्पभापुढविणेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं दो मासा। तमापुढविणेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा! जहण्णेणं एगं समयं, उक्कोसेणं चत्तारिमासा। अहेसत्तमापुढविणेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता गोयमा! जहण्णेणं एगं समयं, उक्कोसेणं छम्मासा॥२८२॥ असुरकुमाराणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं चउव्वीसं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy