SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ पण्णवणासुत्तं प० 4 385 मिच्छादिट्ठी विसेसाहिया 92, अविरया विसेसाहिया 93, सकसाई विसेसाहिया 94 छउमत्था विसेसाहिया 95, सजोगी विसेसाहिया 96, संसारत्था विसेसाहिया 97, सव्वर्जावाविसेसाहिया 98 // 27 दारं // 217 // पण्णवणाए भगवईए तइयं अप्पाबहुयपयं समत्तं / / चउत्थं ठिइपयं णेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं दसवाससहस्साई, उकोसेणं तेत्तीसं सागरोवमाइं / अपजत्तगणेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं / पजत्तगणेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं दसवाससहस्साई अंतोमुहुत्तूणाई, उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई / / 218 // रयणप्पभापुढविणेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं दसवाससहस्साई, उक्कोसेणं सागरोवमं / अपजत्तरयणप्पभापुढविणेरइयाणं भंते ! केवइयं कालं टिई पण्णत्ता ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं / पजत्तरयणप्पभापुढविणेरइ. याणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहणणेणं दस वाससहस्साइं अंतोमुहुत्तूणाई, उक्कोसेणं सागरोवमं अंतोमुहुत्तूणं / सक्करप्पभापुढविणेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता 1 गोयमा ! जहण्णेणं एगं सागरोवमं, उक्कोसेणं तिण्णि सागरोवमाइं / अपजत्तयसक्करप्पभापुढविणेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहणणेणं अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं / पज्जत्तयसक्करप्पभापुढविणेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं सागरोवमं अंतोमुहत्तणं, उक्कोसेणं तिणि सागरोवमाइं अंतोमुहुत्तूणाई / वालुयप्पभापुढविणेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं तिणि सागरोवमाई, उक्कोसेणं सत्त सागरोवमाइं / अपजत्तयवालुयप्पभापुढविणेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / पजत्तयवालुयप्पभापुढविणेरइयाणं भंते ! केवयं कालं ठिई पण्णत्ता 1 गोयमा ! जहण्णेणं तिण्णि सागरोवमाइं अंतोमुहुत्तूणाई, उक्कोसेणं सत्त सागरोवमाइं अंतोमुहुत्तूणाई / पंकप्पभापुढविणेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं सत्त साग
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy