SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे स० प०८ 301 साइए अपजवसिए / / पढमसमयणेरइयस्स णं भंते ! अंतरं कालओ०१ गोयमा ! जह० दस वाससहस्साइं अंतोमुहुत्तममहियाई उक्कोसेणं वणस्सइकालो, अपढमसमयणेरहयम्स णं भंते ! अंतरं०१ गोयमा! जह० अंतो० उक्को० वणस्सइकालो, पढमसमय. तिरिक्खजोणियस्स णं भंते ! अंतरं कालओ०१ गोयमा / जह० दो खुड्डागाइं भवग्गहणाई समऊणाई उक्को० वण०, अपढमसमयतिरिक्खजोणियस्स णं भंते ! अंतरं कालओ०? गो०! जह० खुड्डागं भवग्गहणं समयाहियं उ० सागरोवमसयपुहुत्तं साइरेगं, पढमसमयमणूसस्स जहा पढमसमयतिरिक्खजोणियस्स, अपढमसमयमणूसस्स णं भंते ! अंतरं कालओ० ? गो० ! ज० खुड्डागं भवग्गहणं समयाहियं उ० वण०, पढमसमयदेवस्स जहा पढमसमयणेरइयस्स अपढमसमयदेवस्स जहा अपढमसमयणेरइयम्स, सिद्धस्स णं भंते !0? गो०! साइयस्स अपजवसियस्स णत्थि अंतरं / / एएसि णं भंते ! पढमसमयणेरइयाणं पढमसमयतिरिक्खजोणियाणं पढमसमयमणूसाणं पढमसमयदेवाण य कयरे०१ गोयमा ! सव्वत्थोवा पढमसमयमणूसा पढमसमयणेरइया असंखेजगुणा पढमसमयदेवा असं० पढमसमयतिरिक्खजो० असं०। एएसि णं भंते ! अपढमसमयणेरइयाणं अपढमसमयतिरिक्खजोणि० अपढमसमयमणूसाणं अपढमसमयदेवाण य कयरे०१ गोयमा ! सव्वत्थोवा अपढमसमयमणूसा अपढमसमयणेरइया असं० अपढमसमयदेवा असं० अपढमसमयतिरि०अणंतगुणा / एएसि ण भंते ! पढमसणेरइयाणं अपढमसमयणेरइयाण य कयरे 2...? गोयमा ! सव्वत्थोवा पढेमसमयणेरइया अपढमसमयणेरइया असंखेजगुणा, एएसि णं भंते ! पढमसमयतिरिक्खजो० अपढमसमयतिरिक्खजोणि० कयरे०१ गोयमा ! सव्व० पढमसमयतिरि० अपढमसमयतिरिक्खजोणिया अणंत०, मणुयदेवअप्पाबहुयं जहा जेरइयाणं। एएसि णं भंते ! पढमसमयणेरइ० पढमसतिरिक्खजो०पढमस०मणूसाणं पढमसमयदेवाणं अपढमसमयणेरइ० अपढमसमयतिरिक्खजोणि० अपढमसमयमणूसाणं अपढमसमयदेवाणं सिद्धाण य कयरे०१ गोयमा ! सव्व० पढमस. मणूसा अपढमसय०मणु०असं० पढमसमयणेरइया असं० पढमसमयदेवा असंखे० पढमसमयतिरिक्खजो० असं० अपढमसमयणेर० असं० अपढमस० देवा असंखे० सिद्धा अणं० अपढमसतिरि० अणंतगुणा / सेत्तं णवविहा सव्वजीवा पण्णत्ता // 270 // 0 // तत्थ णं जे ते एवमाहंसु-दसविहा सव्वजीवा पण्णत्ता ते एवमाहंसु, तंजहा-पुढ विकाइया आउकाइया तेउकाइया वाउकाइया वणस्सइकाइया बेइं दिया तेइंदिया चउरिं०
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy