SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे प०७ 287 ठिई सच्चेव संचिठ्ठणा / तिरिक्खजोणिए णं भंते ! तिरिक्खजोणिएत्ति कालओ केवचिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो, तिरिक्खजोणिजीणं जहण्णणं अंतोमु० उक्को तिणि पलिओवमाइं पुव्वकोडि हुत्तमब्भहियाइं / एवं मणुस्सस्स मणुस्सीएवि ॥णेरइयस्स अंतरं जह० अंतोमु० उक्कोसेणं वणस्सइकालो। एवं सव्वाणं तिरिक्खजोणियवजाणं, तिरिक्खजोणियाणं जहण्णेणं अंतोमु० उक्को सागरोवमसयपुहुत्तं साइरेगं / / अप्पाबहुयं-सव्वत्थोवाओ मणुस्सीओ मणुस्सा असंखेज्जगुणा णेरइया असंखेज्जगुणा तिरिक्खजोणिणीओ असंखेज्जगुणाओ देवा असंखेज्जगुणा देवीओ संखेज्जगुणाओ तिरिक्खजोणिया अणंतगुणा। सेत्तं सत्तविहा संसारसमावण्णगा जीवा प०॥२४०॥छट्ठी सत्तविहा पडिवत्ती समत्ता / / सत्तमा अट्ठविहपडिवत्ती तत्थ णं जे ते एवमाहंसु-अट्ठविहा संसारसमावण्णगा जीवाप०ते एवमाहंसु, तं०-पढमसमयणेरइया अपष्टमसमयणेरइया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणुस्सा अपढमसमयमणुस्सा पढमसमयदेवा अपढमसमयदेवा // पढमसमयणेरइयस्स णं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! पढमसमयणेरइयस्स जह० एकं समयं उक्को० एक समयं, अपढमसमयणेरइयस्स जह० दसवाससहस्साई समऊणाई उक्कोसेणं तेत्तीस सागरोवमाई समऊणाई / पढमसमयतिरिक्खजोणियस्स जह० एकं समयं उक्को० एकं समयं, अपढमसमयतिरिक्खजोणियस्स जह० खुड्डागं भवग्गहणं समऊणं उक्को० तिण्णि पलिओवमाइं समऊणाई, एवं मणुस्साणवि जहा तिरिक्खजोणियाणं, देवाणं जहा णेरइयाणं ठिई। णेरइयदेवाणं जच्चेव ठिई सच्चेव संचिट्ठणा दुविहाणवि। पढमसमयतिरिक्खजोगिए णं भंते ! पढ० कालओ केवच्चिरं होइ ? गोयमा ! जह० एवं समयं उक्को० एकं समयं, अपढम० तिरिक्खजोणियस्स जह० खुड्डागं भवग्गहणं समऊणं उक्कोसेणं वणस्सइकालो / पढमसमयमणुस्साणं जह० उ०एकं समयं, अपढम० मणुस्साणं जह० खुड्डागं भवग्गहणं समऊणं उक्को० तिण्णि पलिओवमाई पुवकोडिपृहुत्तममहियाई / / अंतरं पढमसमयणेरझ्यस्स जह० दसवाससहस्साइं अंतोमुत्तमब्भहियाई उक्को० वणस्सइकालो, अपढमसमय० जह• अंतोमु० उक्को० वणस्सइकालो / पढमसमयतिरिक्खजोणियस्स जह० दो खुड्डागभवग्गहणाई समऊणाई उक्को० वणस्सइकालो,
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy