SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 258 अनंगपविट्ठसुत्ताणि दिसिं चत्तारि अंजणगपव्वया पणत्ता, ते णं अंजणगपव्वया चउरासीइजोयणसहस्साई उड्ढं उच्चत्तेणं एगमेगं जोयणसहस्सं उव्वे हेणं मूले साइरेगाई दस जोयणसहस्साई धरणियले दस जोयणसहस्साई आयाम विवस्त्रेभेणं तओऽणं तरं च णं मायाए 2 पएसपरिहाणीए परिहायमाणा 2 उवरिं एगमेगं जोयणसहरसं आयामविक्खंभेणं मूले एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसए विंचिविसेसाहिया परिक्खेवेणं धरणियले एकतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसए देसूणे परिक्खेवेणं सिहरतले तिणि जोयणसहस्साइं एगं च बावटुं जोयणसयं कि.चिविसेसाहियं परिक्खेवेणं पण्णत्ता मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छ. संठाणसंठिया सव्वंजणामया अच्छा जाव पत्तेयं 2 पउमवरवेइयापरि० पत्तेयं 2 वणसंडपरिक्खित्ता वण्णओ // तेसि णं अंजणगपव्वयाणं उवरि पत्तेयं 2 बहुसमरमणिजो भूमिभागो पण्णत्तो, से जहाणामए-आलिंगपुवखरेइ वा जाव सयंति // तेसिणं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं 2 सिद्धाययणा, एगमेगं जोयणसयं आयामेणं, पण्णासं जोयणाई विवखंभेणं, बावत्तरि जोयणाई उड्ढे उच्चत्तेणं, अणेगखभसयसण्णिविट्ठा वण्णओ // तेसिणं सिद्धाययणाणं पत्तेयं 2 चउद्दिसिं चत्तारि दारा पण्णत्ता देवदारे असुरदारे णागदारे सुव्वणदारे, तत्थ णं चत्तारि देवा महिड्ढिया, जाव पलिओपमट्टिइया, परिवसंति तंजहा-देव असुरे णागे सुव्वणे ते णं दारा सोलस जोयणाई उड्दं उच्चत्तेणं अट्ट जोयणाई विवखंभेणं तावइयं चेव पवेसेणं सेया वरकणग० वण्णओ जाव वणमाला | तेसिणं दाराणं चउहिसिं चत्तारि मुहमंडवा पण्णत्ता, ते णं मुहमंडवा एगमेगं जोयणसयं आयामेणं पंचास जोयणाई विक्खभेणं साइरेगाणं सोलस जोयणाई उड्ढे उच्चत्तेणं वण्णओ // तेसिणं मुहमंडवाणं चउद्दि(तिदि)सिं चत्तारि(तिण्णिदारा सोलस जोयणाई उड्ढं उच्चत्तेणं, अट्ट जोयणाई विक्खंभेणं तावइयं चेव पवेसेणं सेसं तं चेव जाव वणमालाओ॥ एवं पेच्छाघरमण्डवावि तं चेव पमाणं जं मुहमंडवाणं दारा वि तहेव णवरि बहुमज्झदेसभाए पेच्छाघरमंडवाणं अक्खाडगा मणिपेढियाओ अद्धजोयणप्पमाणाओ, सीहासणा अपरिवारा जाव दामा थूभाई चउद्दिसिं तहेव णवरि सोलस जोयणप्पमाणा साइरेगाइं सोलसजोयणाई उच्चा सेसं तहेव जाव जिणपडिमा / चेइयरुक्खा तहेव चउद्दिसिं तं चेव पमाणं जहा विजयाए, रायहाणीयाए, णवरि मणिपेढियाए सोलसजोयणप्पमाणाओ, तेसिणं चेइयरुक्खाणं चउद्दिसिं चत्तारि
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy