SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 256 अनंगपविट्ठसुत्ताणि रूवे सिया ? गोयमा ! णो इणढे समढे, वारुणस्स णं समुद्दस्स उदए एत्तो इट्ठतरे जाव आसाएणं पण्णत्ते तत्थ णं वारुणिवारुणकंता दो देवा महिड्ढिया जाव परिवसंति, से एएणद्वेणं जाव णिच्चे, सव्वं जोइस संखिजकेण णायव्यं / / 180 // वारुणो. दण्णं समुदं खीरवरे णामं दीवे वट्टे जाव चिट्ठइ सव् संखेजगं विक्खंभे य परिक्खेवो य जाव अट्ठो० बहूओ खुड्डा० वावीओ जाव बिलपंतियाओ खीरोदगपडिहत्थाओ पासाइयाओ 4, तासु णं० खुड्डियासु जाव बिलपंतियासु बहवे उप्पायपव्वयगा सव्वरयणामया जाव पडिरूवा, पुंडरीगपुष्पदंता एत्थ दो देवा महिड्ढिया जाव परिवसंति, से एएणटेणं जाव णिच्चे जोइसं सव्वं संखे // खीरवरणं दीवं खीरोए णामं समुद्दे वट्टे वलयागारसंठाणसठिए जाव परिक्खित्ताणं चिट्ठइ, समचक्कवालसंठिए णो विसमचक्कवालसंठिए, संखेजाई जोयणस० विक्खंभपरिक्खेवो तहेव सव्वं जाव अट्ठो, गोयमा ! खीरोयस्सणं समुदस्स उदगं से जहा णामए-सुउसहीमारुपण्णअज्जुणतरुणसरसपत्तकोमलअस्थिम्गत्तणग्गपोंडगवरुच्छुचारिणीणं लवं. गपत्तपुष्फपल्लवककोलगसफलरुक्खबहुगुच्छगुम्मकलियमलट्टिमहुपउरपिप्पलीफलियवलिवरविवरचारिणीणं अप्पोदगपिइरइसरसभूमिभागणिभयहोसियाणं सुपोसियसुहायाणं रोगपरिवजियाणं णिरुवहयसरीराणं कालप्पसविणीणं बिइयतइयसामप्पसूयाणं अंजणवरगवलवलयजलधरजच्चजणरिट्ठभमरपभूयसमप्पभाणं गावीणं कुंडदोहणाणं वद्धत्थीपत्थुयाणं रूढाणं मधुमासकाले संगहिए होजचाउरक्केव होज तासिं खीरे महुररसविवगच्छबहुदव्वसंपउत्ते पत्तेयं मंदगिसुक ढिए आउत्ते खंडगुडमच्छंडिओववेए रण्णो चाउरंतचक्कवट्टिस्स उवट्ठविए आसायणिजे विस्सायणिजे पीणणिजे जाव सव्विदियागायपल्हायणिजे वण्णेणं उववेए जाव फासेणं उववेए, भवे एयारूवे सिया ?, णो इणढे समढे, खीरोदस्स णं समुद्दस्स उदए एत्तो इट्टयराए चेव जाव आसाएणं पण्णत्ते, विमलविमलप्पभा एत्थ दो देवा महिड्ढिया जाव परिवसंति, से तेणटेणं० संखेजा चंदा जाव तारा // 181 // खीरोदण्णं समुदं घयवरे णाम दीवे वट्टे वलयागारसंठाणसंठिए जाव परि० चिट्ठइ, समचक्कवाल० णो विसम० संखेजविक्खंभपरि० पएसा जाव अट्ठो, गोयमा ! घयवरेणं दीवे तत्थ २"बहूओ खुडाखुड्डीओ वावीओ जाव घयोदगपडिहत्थाओ उप्पायपव्वयगा जाव खंडहड० सव्वकंचणमया अच्छा जाव पडिरूवा, कणयकणयप्पभा एत्थ दो देवा महिड्डिया० चंदा संखेजा० // घयवरण्णं दीवं घओदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिए जाव चिटइ, समचक्क० तहेव दारपएसा जीवा य अट्ठो, गोयमा! घओदस्स णं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy