SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ओववाइयसुत्तं 15 अणगारा भगवंतो अपेगइया आयारधरा जाव विवागसुयधरा तत्थ तत्थ तहिं तहिं देसे देसे गच्छागच्छि गुम्मागुम्मि फड्डाफड्डि अप्पेगइया वायंति अप्पेगइया पडिपुच्छंति अप्पेगइया परियटॅति अप्पेगइया अणुप्पेहंति अप्पेगइया अक्खेवणीओ विक्खेवणीओ संवेयणीओ णिव्वेयणीओ चउब्विहाओ कहाओ कहंति, अप्पेगइया उड्ढंजाणू अहोसिरा झाणकोट्ठोवगया संजमेणं तवसा अप्पाणं भावमाणा विहरति / संसारभउब्विग्गा भीया जम्मण-जरमरण-करणगंभीरदुक्खपक्खुभिय-पउरसलिलं संजोगविओगवीइचिंतापसंगपसरियवहबंधमहल्लविउलकल्लोलकलुणविलवियलोभकलकलंतबोलबहुलं अवमाणणफेणतिव्वखिंसणपुलंपुलप्पभूयरोगवेयणपरिभवविणिवायफरसर्धारसणासमावडियकढिणकम्मपत्थरतरंगरंगंतणिच्चमच्चुभयतोयपढें कसाय पायालसंकुलं भवसयसहस्सकलुसजलसंचयं पइभयं अपरिमियमहिच्छकलुसमइवाउवेयउधुम्ममाणदगरयरयंधयारवरफेणपउरआसापिवासधवलं मोहमहावत्तभोगभममाणगुप्पमाणुच्छलंत-पच्चोणियत्त-पाणियपमायचंडबहुदुहसावय-समाहउद्घायमाणपभारघोरकंदियमहारवरवंतभेरवस्वं अण्णाणभमंतमच्छपरिहत्थअणिहुइंदियमहामगरतुरियचरियखोखुन्भमाणणच्चंतचवलचंचलचलंतघुम्मंतजवसमूहं अरइभयविसायसोगमिच्छत्तसेलसंकडं अणाइसंताणकम्मबंधणकिलेसविक्खिल्लसुलत्तारं अमरणरतिरियणिरयगइगमणकुडिलपरिवत्तविउलवेलं चउरंतमहंतमणवदग्गं रुदं संसारसागरंभीमदरिसणिजं तरंति धीईधणियणिप्पकंपेण तुरियचवलं संवरवेरग्गतुंगकूवयसुसंपउत्तेणं णाणसियविमलमूसिएणं सम्मत्तविसुद्धलद्धणिजामएणं धीरा संजमपोएण सीलकलिया पसत्थज्झाणतववायपणोल्लियपहाबिएणं उजमववसायम्गहियणिजरणजयणउवओगणाणदंसणविसुद्धवयभंडभरियसारा जिणवरवयणोवदिहमग्गेणं अकुडिलेण सिद्धिमहापट्टणाभिमुहा समणवरसत्थवाहा सुसुइसुसंभाससुपण्हसासा गामे गामे एगरायं णगरे णगरे पंचरायं दूइजंता जिइंदिया णिब्भया गयभया सचित्ताचित्तमीसिएसु दव्वेसु विरागयं गया सं(चेयाओ)जया विरया मुत्ता लहुया णिरवकंखा साहू णिहुया चरंति धम्मं / / 29 // तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे असुरकुमारा देवा अंतियं पाउब्भवित्था कालमहाणीलसरिसणीलगुलियगवलअयसिकुसुमप्पगासा वियसियसयवत्तमिव पत्तलणिम्मलईसिंसियरत्ततंबणयणा गरुलाययउज्जुतुंगणासा उअचियसिलप्पवालबिंबफलसण्णिभाहरोहा पंडुरससिसयलविमलणिम्मलसंखगोक्खीरफेणदगरयमुणालियाधवलदंतसेढी हुयवहणिद्धंतधोयतत्ततवणिज
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy