SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे प०३ 211 तेसु णं सुवण्णरुप्पामएसु फलगेसु बहवे वइरामया णागदंतगा पण्णत्ता, तेसु णं वइरामएसु णागदंतएसु बहवे किण्हसुत्तवट्टवग्धारियमल्लदामकलावा जाव सुकिल्लसुत्तवट्टवग्नारियमल्लदामकलावा, ते णं दामा तवणिजलंबूसगा जाव चिट्ठति / सभाए णं सुहम्माए छ गोमाणसीसाहस्सीओ पण्णत्ताओ तंजहा-पुरस्थिमेणं दो साहस्सीओ, एवं पञ्चत्थिमेणवि दाहिणेणं सहस्सं एवं उत्तरेणवि, तासु णं गोमाणसीसु बहवे सुवण्णरुप्पमया फलगा प० जाव तेसु णं वइरामएसु णागदंतएसु बहवे रययामया सिक्कया पण्णत्ता, तेसु णं रययामएसु सिक्कएसु ब० वेरुलियामईओधूवघडियाओ पण्णत्ताओ, ताओ णं धूवघडियाओ कालागुरुपवरकुंदुरुक्कतुरुक्क जाव घाणमणणिव्वुइक रेणं गंधेणं सबओ समंता आपूरेमाणीओ चिटुंति / सभाए णं सुहम्माए अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते जाव मणीणं फासो उल्लोया पउमलयभत्तिचित्ता जाव सव्वतवणिजमए अच्छे जाव पडिरूवे // 137 // तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपेढिया प०, सा णं मणिपेढिया दो जोयणाई आयामविक्खभेणं जोयणं बाहल्लेणं सव्वमणिमई जाव पडिरूवा / / तीसे णं मणिपेढियाए उम्पिं एत्थ णं माणवए णामं चेइयखंभे पण्णत्ते अद्धढमाई जोयणाई उड्ढं उच्चत्तेणं अद्धकोसं उव्वेहेणं अद्धकोसं विक्खंभेणं छकोडीए छलंसे छविग्गहिए वइरामयवट्टलहसंठिए एवं जहा महिंदज्झयस्स वण्णओ जाव पासाईए॥ तस्स णं माणवकस्स चेइयखभस्स उवरि छक्कोसे ओगाहित्ता हेट्ठा वि छक्कोसे वजेत्ता मज्झे अद्धपंचमेसु जोयणेसु एत्थ णं बहवे सुवण्णरुप्पमया फलगा पण्णत्ता, तेसु णं सुवण्णरुप्पमएसु फलएसु बहवे वइरामया णागदंता पण्णत्ता, तेसु णं वइरामएसु णागदंतएतु बहवे रययामया सिक्कगा पण्णत्ता // तेसु णं रययामयसिक्कएसु बहवे वइरामया गोलवट्टसमुग्गका पण्णत्ता, तेसु णं वइरामएसुगोलवदृसमुग्गएसु बहवे जिणसकहाओ संणिक्खित्ताओ चिटुंति, जाओ णं विजयस्स देवस्स अण्णेसिं च बहूणं वाणमंतराणं देवाण य देवीण य अचणिजाओ वंदणिज्जाओ पूयणिजाओ सक्कारणिजाओ सम्माणणिजाओ कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिजाओ। माणवस्स णं चेइयखभस्स उवरिं अट्ठमंगलगा झया छत्ताइछत्ता // तस्स णं माणवकस्स चेइयखभस्स पुरच्छिमेणं एत्थ णं एगा महामणिपेढिया प०, सा णं मणिपेढिया दो जोयणाई आयामविक्खभेणं जोयणं बाहल्लेणं सव्वमणिमई जाव पडिरूवा // तीसे ण मणिपेढियाए उप्पिं एत्थ णं एगे महं सीहासणे पण्णत्ते, सीहा
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy