SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 176 अनंगपविट्ठसुत्ताणि समणाउसो !, जहा से अचिरुग्गयसरयसूरमंडलपडतउक्कासहस्सदिप्पंतविज्जुजालहुयवहणिधूमजलियणिद्धतधोयतत्ततवणिजकिंसुयासोयजावासुयणकुसुमविमउलियपुंजमणिरयणकिरणजच्चहिंगुलुयणिगररूवाइरेगरूवा तहेव ते जोइसिहावि दुमगणा अणेगबहुविविहवीससापरिणयाए उज्जोयविहीए उववेया सुहलेस्सा मंदलेस्सा मंदायवलेस्सा कूडाय इव ठाणठिया अण्णमण्णसमोगाढाहिं लेस्साहिं साए पभाए सपएसे सव्वओ समंता ओभासंति उज्जोवेति पभासेंति कुसविकुसवि० नाव चिटुंति 5 / एगूरुयदीवे. तत्थ २"बहवे चित्तंगा णाम दुमगणा पण्णत्ता समणाउसो !, जहा से पेच्छाघरे विचित्ते रम्मे वरकुसुमदाममालुजले भासंतमुक्कपुप्फपुजोवयारकलिए विरल्लिविचित्तमल्लसिरिदाममल्लसिरिसमुदयप्पगन्भे गंथिमवेढिमपूरिमसंघाइमेण मल्लेण छेय सिम्पियं विभागरइएण सव्वओ चेक समणुबद्धे पविरललवंतविप्पइटेहिं पंचवण्णेहिं कुसुमदामेहि सोहमाणेहिं सोहमाणे वणमाल(क)यग्गए चेव दिप्पमाणे तहेव ते चित्तंगयावि दुमगणा अणेगबहुविविहवीससापरिणयाए मल्लविहीए उववेया कुसविकुसवि. जाव चिटुंति 6 / एगूरुयदीवे० .तत्थर"बहवे चित्तरसा णाम दुमगणा पण्णत्ता समणाउसो!, जहा से सुगंधवरकलमसालिविसिट्ठणिरुवहयदुद्धरद्धे सारयघयगुडखंड. महमेलिए अइरसे परमण्णे होज उत्तमवण्णगंधमंते रणोजहा वा चक्कवटिस्स होज णिउणेहिं सूयपुरिसेहिं सजिएहिं वाउकप्पसेयसित्ते इव ओयणे कलमसालिणिजत्तिएविप(ए)के सव्वप्फमिउवसयसगसित्थे अणेगसालणगसंजुत्ते अहवा पडिपुण्णदव्युव खडेसु सक्कए वण्णगंधरसफरिसजुत्तबलवीरियपरिणामे इंदियबलपुटिवद्धणे खुप्पिवासमहणे पहाण गुलकटियखंडमच्छंडियउवणीए पमोयगे सहसमियगम्भे हवेज परमइटुंगसंजुत्ते तहेव ते चित्तरसावि दुमगणा अणेगबहुविविहवीससापरिणयाए भोयणविहीए उववेया कुसविकुसवि० जाव चिट्ठति 7 / एगूरुयदीवे णं. तत्थ २"बहवे मणियंगा णाम दुमगणा पण्णत्ता समणाउसो।,जहा से हारद्धहारवट्टणगमउडकुंडलवामुत्तगहेमजालमणिजालकणगजालगमुत्तगउच्चिइयकडगाखुडियएगावलिकंठसुत्तमंग रिमउरत्थगेवेजसोणिसुत्तगचूलामणिकणगतिलगफुल्लसिद्धत्थयकण्णवालिससिसूरउसभचक्कगतलभंगतुडियहत्थिमालगवलक्खदीणारमालिया चंदसूरमालिया हरिसयकेऊरवलयपालंब-अंगुलेजगकंचीमेहलाकलावपयरग(पाडिहारिय)पायजालघंटिय-स्विखिणिरयणोरुजालत्थिगियवरणेउरचलणमालिया कणगणिगरमालिया कंचणमणिरयणभत्तिचित्ता भूसणविही बहुप्पगारा तहेव ते मणियंगावि दुमगणा अणेगबहुविविहवीससा
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy