SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 164 अनंगपविट्ठसुत्ताणि से जहाणामए कम्मारदारए सिया तरुणे बलवं जुगवं अप्पायंके थिरग्गहत्थे ददृपाणिपायपासपिटुंतरोरुसंघायपरिणए लंघणपवणजवणवग्गणपमद्दणसमत्थे तलजमलजुयलबहुफलिहणिभवाहू घणणिचियवलियवदृखंधेचम्मेढ़गदुहणमुट्टियसमाहयणिचियगत्तगत्ते उरस्सबलसमण्णागए छेए दक्खे पट्टे कुसले णिउणे मेहावी णिउणसिप्पोवगए एगं महं अयपिंडं उदगवारसमाणं गहाय तं ताविय ताविय कोट्टिय 2 उभिदिय उभिदिय चुण्णिय चुण्णिय जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं अद्धमासं संहणेजा, से गं तं सीयं सीईभूयं अओमएणं संदंसएणं गहाय असब्भाव. पट्ठवणाए उसिणवेयणिजेसु णरएसु पक्खिवेजा, से णं तं उम्मिसियणिमिसियंतरेणं पुणरवि पच्चद्धरिस्सामित्तिकटु पविरायमेव पासेजा पविलीणमेव पासेजा पविद्धत्थमेव पासेजा णो चेव णं संचाएइ अविरायं वा अविलीणं वा अविद्धत्थं वा पुणरवि पच्चद्धरित्तए // से जहा णामए मत्तमातंगे दुपए कुंजरे सट्ठिहायणे पढमसरयकालसमयंसि वा चरमणिदाघकालसमयंसि वा उहाभिहए तण्हाभिहए दवन्गिजालाभिहए आउरे सुसिए पिवासए दुब्बले किलंते एक्कं महं पुक्खरिणिं पासेजा चाउकोणं समतीरं अणुपुव्वसुजायवप्पगंभीरसीयलजलं संछण्णपत्तभिसमुणालं बहुउप्पलकुमुय. णलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तकेसरपुल्लोवचियं छप्पयपरिभुजमाणकमलं अच्छविमलसलिलपुण्णं परिहत्थभमंतमच्छकच्छभं अणेगसउणगणमिहुणयविरइयसद्दुण्णइयमहुरसरणाइयं तं पासइ तं पासित्ता तं ओगाहइ ओगाहित्ता से णं तत्थ उण्हंपि पविणेजा तण्डंपि पविणेजा खहपि पविणेजा जरंपि पवि० दाहंपि पवि० णिहाएज वा पयलाएज वा सई वा रई वा धिई वा मई वा उवलभेजा, सीए सीयभूए संकसमाणे संकसमाणे सायासोक्खबहुले यावि विहरेजा, एवामेव गोयमा ! असब्भावपट्टवणाए उसिणवेयणिजेहिंतो णरएहितो णेरइए उव्वट्टिए समाणे जाई इमाई मणुस्सलोयंसि भवंति गोलियालिंगाणि वा सोंडियालिंगाणि वा भिंडियालिंगाणि वा अयागराणि वा तंबागराणि वा तउयागरा० सीसाग० रुप्पागरा० सुवण्णागराणि वा हिरण्णागरा० कुंभारागणीइ वा मुसागणीइ वा इट्टयागणीइ वा कवेल्लुयागणीइ वा लोहारंबरिसेइ वा जंतवाडचुल्लीइ वा हंडियलित्थाणि वा गोलियलित्थाणि वा सोंडियलि० णलागणीइ वा तिलागणीइ वा तुसागणीइ वा, तत्ताई समजोईभूयाई फुल्लकिंसुयसमाणाई उक्कासहस्साई विणिम्मुयमाणाई जालासहस्साई पमुच्चमाणाई इंगालसहस्साई पविक्खरमाणाई अंतो 2 हुहुयमाणाई चिटुंति ताई
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy