SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 146 अनंगपविट्ठसुत्ताणि अंतोमु० साहरणं पडुच्च जह० अंतो० उको० देसूणा पुवकोडी, एवं जाव अंतरदीवगाणं / णपुंसए णं भंते ! णसएत्ति कालओ केवरिचरं होइ ? गोयमा! जहण्णेणं एकं समयं उक्को० तरुकालो।णेरइयणपुंसएणं भंते!०१ गोयमा ! जह० दस वाससहरसाई उक्को० तेत्तीसं सागरोवमाइं, एवं पुढवीए ठिई भाणियव्वा / तिरिक्खजोणियणसए णं भंते ! ति० ? गोयमा ! जह० अंतो० उक्को० वणस्सइकालो, एवं एगिदियणपुंसंगस्स णं, वणस्सइकाइयस्सवि एवमेव, सेसाणं जह० अंतो० उक्को० असंखे कालं असंखेजाओ उस्सप्पिणिओसप्पिणीओ कालओ, खेत्तओ असंखेजा लोया। बेइंदियतेइंदियचउरिंदियणपुंसगाण य जह० अंतो० उक्को० संखेनं कालं / पंचिदियतिरिक्खजोणियणपुंसए णं भंते !0? गोयमा ! जह० अंतो० उक्को० पुवकोडिपुहुत्तं / एवं जलयरतिरिक्खचउम्पयथलयरउरपरिसप्पभुयपरिसंप्यमहोरगाणवि / मणुस्सणपुंसगस्स णं भंते !0? खेस पडुच्च जह० अंतो० उक्को० .पुवकोडीपुहुत्तं, धम्मचरणं पडुच्च जह० एकं समयं उक्को० देसूणा पुव्वकोडी / एवं कम्मभूमगभरहेरवयपुव्वविदेहअक्रविदेहेसुवि भाणियव्वं / अकम्मभूमगमणुस्सणपुंसए णं भंते !0 ? गोयमा! जम्मणं पडुच्च जह• अंतो० उक्को० मुहत्तपुहत्तं, साहरणं पडुच्च जह० अंतो० उक्को० देसूणा पुव्वकोडी / एवं सब्वेसिं जाव अंतरदीवगाणं // णपुंसगस्स णं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! जह० अंतो० उको० सागरोवमसयपुहुत्तं साइरेगं / णेरइयणपुंसगस्स णं मंते ! केवइयं कालं अंतरं होइ ? गोयमा ! जह० अंतो० उक्को० तरुकालो, रयणप्पभापुढवीणेरइयणपुंसगस्स जह० अंतो० उक्को० तरुकालो, एवं सव्वेसि जाव अहेसत्तमा / तिरिक्खजोणियण सगस्स जह० अंतो० उको० सागरोवमसयपुहुत्तं साइरेग। एगिदियतिरिक्खजोणियणपुंसगस्स जह० अंतो० उक्को० दो सागरोवमसहस्साई संखेजवासमन्भहियाई, पुढविआउतेउवाऊणं जह० अंतो० उक्को० वणस्सइकालो, वणस्सइकाइयाणं जह० अंतो० उक्को० असंखेनं कालं जाव असंखेजा लोया, सेसाणं बेइंदियाईणं जाव खहयराणं जह० अंतो० उक्को० वणस्सइकालो / मणुस्सणपुंसगस्स खेत्तं पडुच्च जह० अंतो० उक्कोसेणं वणस्सइकालो, धम्मचरणं पडुच्च जह० एगं समयं उक्को० अणंतं कालं जाव अवड्ढपोग्गलपरियटें देसूणं, एवं कम्मभूमगस्सवि भरहेरवयस्स पुव्वविदेहअवरक्देिहगस्सवि / अकम्मभूमगमणुस्सणपुंसगस्स णं भंते ! केवइयं कालं० 1 गो० !जम्मणं पडुच्च जह० अंतो० उको० वणस्सइकालो, संहरणं पडुच्च जह• अंतो० उक्को० वणस्सइकालो एवं जाव
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy