SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 144 अनंगपविद्वसुत्ताणि परियटें देसूणं, कम्मभूमगाणं जाव विदेहो जाव धम्मचरणे एक्को समओ सेसं, जहित्थीणं जाव अंतरदीवगाणं / / देवपुरिसाणं जह• अंतो० उक्को० वणस्सइकालो भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो,जह० अंतो० उक्को० वणस्सइकालो। आणयदेवपुरिसाणं भंते ! केवइयं कालं अंतर होइ ? गोयमा ! जह० वासपुहुत्तं उक्को० वणस्सइकालो, एवं जाव गेवेजदेवपुरिसस्सवि / अणुत्तरोववाइयदेवपुरिसस्स जह० वासपुहुत्तं उक्को संखेजाइं सागरोवमाइं साइरेगाइं अणुत्तराणं अंतरे एक्को आलावओ // 55 // अप्पाबहुयाणि जहेवित्थीणं जाव एएसि णं भंते ! देवपुरिसाणं भवणवासीणं . वाणमंतराणं जोइसियाणं वेमाणियाण य कयरे 2 हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा 1 गोयमा ! सव्वत्थोवा वेमाणियदेवपुरिसा भवणवइदेवपुरिसा असंखे० वाणमंतरदेवपुरिसा असंखे० जोइसियदेवपुरिसा संखेजगुणा / एएसि णं भंते ! तिरिक्खजोणियपुरिसाणं जलयराणं थलयराणं खहयराणं मणुस्सपुरिसाणं कम्मभूमगाणं अकम्मभूमगाणं अंतरदीव० देवपुरिसाणं भवणवासीणं वाणमंतराणं जोइसियाणं वेमाणियाणं सोहम्माणं जाव सव्वदृसिद्धगाण य कयरे 2 हिंतो अप्पा वा बहुया वा जाव विसेसाहिया वा ? गोयमा! सव्वत्थोवा अंतरदीवगमणुस्सपुरिसा देवकुरूत्तरकुरुअम्मभूमगमणुस्सपुरिसा दोवि संखेज० हरिवासरम्मगवासअक० दोवि संखेजगुणा हेमवयहेरण्णवयअकम्म० दोवि संखे० भरहेरवयकम्मभूमगमणु० दोवि संखे० पुव्वविदेहअवरविदेहकम्मभू० दोवि संखे० अणुत्तरोववाइयदेवपुरिसा असंखे० उवरिमगेविजदेवपुरिसा संखेज० मज्झिमगेविजदेवपुरिसा संखेज०हेट्ठिमगेविजदेवपुरिसा संखेज० अच्चुयकप्पे देवपुरिसा संखे० जाव आणयकप्पे देवपुरिसा संखेज. सहस्सारे अप्पे देवपुरिसा असंखे० महासुक्के कप्पे देवपुरिसा असंखे० जाव माहिंदे कप्पे देवपुरिसा असंखे० सणंकुमारकप्पे देवपुरिसा असं० ईसाणकप्पे देवपुरिसा असंखे० सोहम्मे कप्पे देवपुरिसा संखे० भवणवासिदेवपुरिसा असंखे० खहयरतिरिक्खजोणियपुरिसा असंखे० थलयरतिरिक्खजोणियपुरिसा संखे० जलयरतिरिवखजोणियपुरिसा असंखे० वाणमंतरदेवपुरिसा संखे० जोइसियदेवपुरिसा संखेजगुणा // 56 // पुरिसवेयस्स णं भंते ! कम्मस्स केवइयं कालं बंधट्टिई पण्णत्ता ? गोयमा ! जह० अट्ठ संवच्छराणि, उक्को० दस सागरोवमकोडाकोडीओ, दसवाससयाई अबाहा, अबाहूणिया कम्मठिई कम्मणिसेओ। पुरिसवेए णं भंते ! किंपगारे पण्णत्ते ? गोयमा ! वणदवग्गिजालसमाणे पण्णत्ते, सेत्तं पुरिसा // 57 // से किं त णपुंसगा ? णपुंसगा
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy