SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 138 अनंगपविट्ठसुत्ताणि . से किं तं मगुस्सित्थीओ ? 2 तिविहाओ पण्णत्ताओ तंजहा-कम्मभूमियाओ अकम्मभूमियाओ अंतरदीवियाओ। से किं तं अंतरदीवियाओ 1 2 अट्ठावीसइविहाओ पण्णत्ताओ, तंजहा-एगूरुइयाओ आभासियाओ जाव सुद्धदंतीओ, सेत्तं अंतरदी० // से किं तं अकम्मभूमियाओ ? 2 तीसविहाओ पण्णत्ताओ तंजहा-पंचसु हेमवएसु पंचमु एरण्णवएसु पंचसु हरिवासेसु पंचसु रम्मगवासेसु पंचसु देवकुरासु पंचसु उत्तरकुरामु सेत्तं अकम्म० / से किं तं कम्मभूमियाओ ? 2 पण्णरसविहाओ पत्ताओ, तंजहापंचसु भरहेसु पंचसु एरवएसु पंचसु महाविदेहेसु, सेत्तं कम्मभूम.गमणुस्सिार्थ ओ, सेत्तं मणुस्सित्थीओ॥से किं तं देवित्थियाओ?२ चउब्विहाओ पत्ताओ तंजहाभवणवासिदेवित्थियाओ वाणमंतरदेवित्थियाओ जोइसियदेवित्थियाओ वेमाणियदेवित्थियाओ। से किं तं भवणवासिदेवित्थियाओ ? 2 दसविहाओ पण्णत्ताओ तंजहा-असुरकुमारभवणवासिदेवित्थियाओ जाव थणियकुमारभवणवासिदेवित्थियाओ, से तं भवणवासिदेवित्थियाओ। से किं तं वाणमंतरदेविन्थियाओ ? अट्ठविहाओ पण्णत्ताओ तंजहा-पिसायवाणमंतरदेवित्थियाओ जाव गंधव्व० से तं वाणमंतरदेवित्थियाओ / से किं तं जोइसियदेवित्थियाओ 12 पंचविहाओ पगत्ताओ तंजहा-चंदविमाणजोइसियदेवित्थियाओ सूर० गह० णक्खत्त० ताराविमाणजोइसियदेवित्थियाओ, सेत्तं जोइसियाओ। से किं तं वेमाणियदेवित्थियाओ? 2 विहाओ प० तंजहा-सोहम्मकम्पवेमाणियदेवित्थियाओ ईसाणकप्पवेमाणियदेवित्थियाओ, सेत्तं वेमाणित्थीओ॥४५॥ इणि भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा! एगेणं आएसेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पणपणं पलिओवमाई एक्केणं आएसेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं णव पलिओवमाई एगेणं आएसेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सत्त पलिओवमाइं एगेणं आएसेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पण्णासं पलिओवमाई // 46 // तिरिक्खजोणिन्थीणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गो० जहण्णेणं अंतोमुहत्तं उक्कोसेणं तिण्णि पलिओवमाई / जलयरतिरिवखजोणित्थीणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा! जहण्णेणं अंतो० उक्को० पुचकोडी चउप्पयथलयरतिरिक्खजोणित्थीण भंते ! केवइयं कालं ठिई पण्णत्ता ? गो० जहा तिरिक्खजोणित्थीओ। उरपरिसप्पथलयरतिरिक्खजोणित्थीण भंते ! केवइयं कालं ठिई पण्णत्ता 1 गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी / एवं भुयपरिसप्प० / एवं खहयरतिरिक्खित्थीणं जहण्णेणं अंतोमुहुत्तं उक्को० पलिओवमम्स असंखेजइभागो // मणुस्सित्थीणं भंते ! केवइयं कालं ठिई पण्णता ? गोयमा !
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy