SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं 116 मण्डणधाईए अंकधाईए कीलावणधाईए, अण्णाहि य बहहिं खुजाहिं चिलाइयाहिं वामणियाहिं वडभियाहि बब्बरीहिं बउसियाहिं जोण्हियाहिं पण्णवियाहिं ई सिणियाहिं वारुणियाहिं लासियाहिं लउसियाहिं दमिलीहिं सिंहलीहिं आरबीहिं पुलिंदीहिं पक्कणीहिं बहलीहिँ मुरंडीहिं सबरीहिं पारसीहि णाणादेसीविदेसपरिमण्डियाहिं सदेसणेवत्थगहियवेसाहिँ इंगियचिंतियपत्थियवियाणाहिं णिउणकुसलाहिं विणीयाहिं चेडियाचक्कवालतरुणिचंदपरियालपरिखुडे वरिसधरकंचुइमहयरवंदपरिक्खित्ते हत्थाओ हत्थं साहरिजमाणे 2 उवणच्चिजमाणे 2 अंकाओ अंकं परिभुजमाणे 2 उवगिज्जेमाणे 2 उवलालिजमाणे 2 उवगृहिजमाणे 2 अवयासिज्जमाणे 2 परियं दिजमाणे 2 परिचुम्बिजमाणे 2 रम्मेसु मणिकोट्टिमतलेसु परंगमाणे 2 गिरिकंदरमल्लीणे विव चम्पगवरपायवे णिवायणिव्वाघायंसि सुहंसुहेणं परिवढिस्सइ // 78|| तए णं तं दढपदणं दारगं अम्मापियरो साइरेगअहवासजायगं जाणित्ता सोभणंसि तिहिकरणशरखत्तमुहत्तंसि व्हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंकारविभूसियं करेत्ता महया इड्ढीसक्कारसमुदएणं कलायरियस्स उवणेहिति / तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसागाओ बावत्तरि कलाओ सुत्तओ य अत्थओ य गंथओ य करणओ य पसिवखावेहिइ य सेहावेहिइ यतं जहा-लेहं गणियं रूवं णटें गीयं वाइयं सरगयं पोवखरगयं समतालं जूयं जणवायं पासगं अट्ठावयं पोरेवच्चं दगमट्टियं अण्णविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं अजं पहेलियं मागहियं गिद्दाइयं गाहं गीइयं सिलोगं हिरण्णजुत्ति सुवण्णजुत्तिं चुण्णजुत्तिं आभरणविहिं तरुणीपडिकम्मं इथिलवखणं पुरिसलक्खणं हयलक्खयं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलबखणं दण्डलक्खणं असिलक्खणं मणिलक्खणं कागणिलक्खणं वत्थुविजं गगरमाणं खंधावारं चारं पडिचारं बृहं पडिवूहं चक्कवृहं गरुलवूहं सगडवूहं जुद्धं णिजुद्धं जुद्धाइजुद्धं अट्ठिजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुद्धं ईसत्थं छरुप्पवायं धणुव्वेयं हिरण्णपागं सुवण्णपागं मणिपागं धाउपागं मुत्तखेड्डं वट्टखेड्डं णालियाखेड्डं पत्तच्छेजं कडगच्छेज सजीवं णिजीवं सउणरुयमिति / तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपजवसाणाओ बावतरं कलाओ सुत्तओ य अत्थओ य गंथओ य करणओ य सिक्खावेत्ता सेहावेत्ता अम्मापिऊणं उवणेहिइ / तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो तं कलायरियं विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमलालंकारेणं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy