SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ अनंगपविसुत्ताणि रत्ता जेणेव कोट्ठए चेइए जेणेव केसी कुमारसमणे तेणेव उवागच्छइ २त्ता केसिकुमारसमणस्स अदूरसामंते तुरए णिगिण्हइ 2 त्ता रहं ठवेइ 2 ता रहाओ पच्चोरुहइ 2 त्ता जेणेव केसी कुमारसमणे तेणेव उवागच्छइ २त्ता केसि कुमारसमणं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २त्ता वंदइ णमंसइ वं० २त्ता पच्चासण्णे णाइदूरे सुस्सूसमाणे णमंसमाणे भभिमुहे पञ्जलिउडे विणएणं पज्जुवासइ / तए णं से केसी कुमारसमणे चित्तस्स सारहिस्स तीसे महइमहालियाए महच्चपरिसाए चाउजामं धम्म परिकहेइ, तं जहा-सव्वाओ पाणाइवायाओ वेरमणं, सव्वाओ मुसावायाओ वेरमणं, सव्वाओ अदिण्णादाणाओ वेरमणं, सव्वाओ बहिद्धादाणाओ वेरमणं / तए णं सा महइमहालिया महच्चपरिसा केसिस्स कुमारसमणस्स अंतिए धम्मं सोचा णिसम्म हट्टतुट्ठ जाव हियया वंदित्ता णमंसित्ता जामेव दिसि पाउन्भूया तामेव दिसि पडिगया। तए णं से चित्ते सारही केसिस्स कुमारसमणस्स अंतिए धम्मं सोचा णिसम्म हट्ट जाव हियए उठाए उढेइ २त्ता केसि कुमारसमणं तिक्खुत्तो आयाहिणं पयाहिणं करेइ 2 त्ता वंदइ णमंसई वं० २त्ता एवं वयासी-"सद्दहामि णं भंते ! णिग्गंथं पावयणं / पत्तियामि णं भंते ! णिग्गंथं पावयणं / रोएमि णं भंते ! णिग्गंथं पावयणं / अब्भुट्टेमि णं भंते ! णिग्गंथं पावयणं / एवमेयं भंते ! णिगंथं पावयणं / तहमेयं भंते ! णिगंथं पावयणं / अवितहमेयं भंते ! णिगंथं पावयणं / असंदिद्धमेयं भंते ! णिग्गंथं पावयणं / इच्छियपडिच्छियमेयं भंते ! सच्चे णं एसमढे जं णं तुब्भे वयह" त्तिकटु वंदह णमंसह वं० 2 त्ता एवं वयासी-"जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव इब्मा इन्भपुत्ता चिच्चा हिरणं चिच्चा सुवणं,एवं धणं धण्णं बलं वाहणं कोसं कोट्ठागारं पुरं अंतेउरं, चिच्चा विउलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालसंतसारसावएजं विच्छड्डइत्ता विगोवइत्ता दाणं दाइयाणं परिभाइत्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वयंति, णो खलु अहं ता संचाएमि चिच्चा हिरण्णं तं चेव जाव पव्वइत्तए / अहं णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म""""पडिवजित्तए" / "अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि”। तए णं से चित्ते सारही केसिस्स कुमारसमणस्स अंतिए पंचाणुव्वइयं जाव गिहिधम्म उवसंपजित्ताणं विहरइ / तए णं से चित्ते सारही केसि कुमारसमणं वंदइ णमंसइ वं० 2 ता जेणेव चाउघंटे आसरहे तेणेव पहारेत्थ गमणाए / चाउग्घंटं आसरहं दुरुहइ 2 त्ता जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए // 50 // तए णं से
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy