________________ [176] पञ्चकल्प-भाष्ये मोत्तुं राउलकज्जं उवदेसं वा सुएज्जऽहव एवं / अण्णत्थ उदासीणो एसो खलु भत्तसंथारो // 1578 // परिवार देति तहिं राजकुले विण्णवेति ते चेव / जदि वा होज्ज समत्थो मंतेज्जा सो सयं चेव 1579 पुण बंधवहादिसु उद्दवणचरित्तभंसरोहे वा। णिरलंबणो समत्थो ण करेति तहिं विसंभोगो 1580 कोई वहबंधादी साहूण करेज्ज अहव देवकुलं / पाडेज्ज पडियभंगं च करेज्जा कोति पडिणीओ॥ अहवा वि णिमित्तं तू अकहेभाणो तु कोड़ रु भज्जा। णिरलंबणमगिलाणो ओरसविज्जादिसु समत्थो / जदि णेच्छति मोदेतुं तमसंभोयं करेंति तो समणं / परितावणादि जं ते पावेंती नं च पावइ य॥१५८३॥ केवइयं पुण कालं बंधादिगताण तेसि समणाणं / कायचं तु मतिमता भण्णति हणमो णिसामेह 1984 मज्जायसंपउत्ते चिरमवि कायव्यमपरितंतेण / मज्जायविप्पटणे सउवालंभं सतिं करणं / / 1782 // जदि अबराहे गहितो भण्णति मोएमो जदि पुणे ण करे / एरिसगमन्भुवगते नोंदउं पच्चुवालं भे 186