SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सपरिकर्मवस्त्रम् [8] एवं तु उग्गमादिसु सुद्धो सव्वोऽवि एस उवही उ। धारेयव्वो णियतं अहाकडो चेव जहविहिणा // 802 // असती तिगेण जुत्ता जोगि ओहोवही उवग्गहितो। छेदणभेदणकरणे जा जहिं आरोवणा भणिता 803 तिविह असतित्तिजा सा दव्वे काले य होति पुरिसे या दव्वम्मि णत्थि पातं ओमोदरिया य कालम्मि !!804! पुरिसो य उरगमंतोण विज्जती एस पुरिल असती तु। अहवा अणलं अथिरं अधुवं सतासती तिविहा 807 अहवा तिग त्ति असती अहाकडाणं अपपरिकम तस्सऽसति परिकम्मं तं तु विहीए इभाए तु। 8066 चत्तारि अहागडए दो मासा होति अप्पपरिकम्मे / तेण परि विमग्गेज्जा दिवढमास सपरिकम्मं / / 8073 पुणसद्दा तिक्खुत्तं विमग्गियव्बंतु होति एकवं / एवं तु जुत्तजोगी अलभंतो गिण्हती ततियं // 808 // अहवा असिवोमेहिं रायदुढे व से गुरुणं वा / सेहे चरित्त सावय भए य ततियं पि गिव्हिज्जा 809 असिवादि पुव्वभणिता गुरूवमग्गे गुरू भणिज्जाहि / अच्छाहि ताव अज्जो तत्थ तु ते कारण विदंति 810
SR No.004385
Book TitlePanchkappabhasam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & agam_panchakalpa_bhashya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy