SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ 1. अभिधर्मदीपकारिकाणामकारादिक्रमेण सची। 283 144 80 260 391 252 93 53 स्थानवादित्वसंज्ञका, स्थिरो. नापरकृच्चार्यः, स्पर्शाश्रयोद्भवाधार, स्पृश्यं द्विधा सधर्माशाः, स्प्रष्टव्यमधिकं तत्तु, स्फोटाख्यो नापरो घोषात्, स्मर्यते तत्तदन्यैश्च, स्मृत्युपस्थितयस्तिस्रः, स्यात्कर्मणान्वितश्चैव, स्यात्कर्मस्वकता नास्ति, स्यात्कर्मस्वकता नापि, स्यात्खपुष्पैः खमुत्फुल्लम्, स्वं कायवाङ्मनस्कर्म, स्वकत्रयकरूपाप्त, स्वगोचरोपलब्धित्वात्, स्वधातुकानि पञ्चैव, स्वपरार्थान्तसम्प्राप्तः, स्वभावेनाविशून्यत्वात्, स्वभावो यदि भावानाम, स्वभूमेनैव निर्माणम्, 295 स्वभूमेरेव निर्वाणम् 181 स्वरूपं वेदयंश्च्छब्दो, 80 स्वर्गापवर्गहेतुत्वात्, 36 स्वशक्तिजक्रियोद्भूतः 505 स्वसाधारणचिह्नाम्याम्, 146 स्वस्मात् त्यागगुणापेक्षाः, 29 स्वस्य धातोः परिज्ञानम्, 520 स्वात्मना नित्यमवियोगात्, 220 स्वात्म्यगोचरकार्याना(णा)म्, 216 स्वान्योभयार्थसिद्धयर्थम्, 218 स्वामालम्बनतो भूमिम्, 312 स्वार्थविज्ञान एवान्ये, 214 स्वार्थव्यक्तिषु पञ्चानाम्, 328 स्व त्रयः कामरूपाप्ताः, .77 स्वैरिष्टादिभिना(रा)कारैः, 355 स्वो; एवोपजायन्ते, 506 हरतो वे कुशास्तृभ्यो, * 390 हर्षोत्पादभयोद्वेग, 312 हेतवः सर्वबोधीनाम्, 528 हेतुतत्त्वफलोद्भूतम्, 245 215 77 76 341 288 568 523 308 234
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy