SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ 1. अभिधर्मदीपकारिकाणामकारादिक्रमे 508 359 328 108 170 17 505 185 151 110 507 275 233 278 265 386 442 41 .445 संज्ञा प्रज्ञाभिभूतत्वात्, संधार्य यदाक्षिप्तम्, संप्रयुक्तः संस्कारः; संप्रयोगिनि तु स्वस्मिन्, संभावनानुकूलत्वात्, संमुखे नाम जातास्तु, संमोहस्य निवृत्त्यर्थम्, संयोजनादिभिः शब्दः, संवृतिज्ञानरूपत्वात्, संवृतिज्ञानमय्यौ तु, संवृत्या स्कन्धसन्ताने, संवृत्सदृष्टयुपेतातो, . संस्कारग्रहणाच्चैव, संस्कृतालम्बना एव, संस्काराहितसामर्थ्य, सकला द्विष्परावृत्त, . सकृत्करोति यत्तद्धि, सतः क्रियाङ्गतादृष्टेः सति जन्मनि तद्भावात्, सति वृत्तेरणे (न)र्याणाद्, सत्कायदृष्ट्यवच्छेदो, सत्कायान्तद्वयग्राही, . सत्कारादिगुणोपेतम्, सत्क्षेत्रे क्रियते यच्च, सत्यप्यणे (ने)कहेतुत्वे, सत्येषु पातयित्वैतम्, सत्त्वप्रज्ञप्त्युपादान, सत्त्वाख्याः कामरूपाप्ताः, सत्त्वाख्या सत्त्ववैचित्र्यम्, सत्त्वाख्योपद्रवाभावात्, सत्त्वाद्यनन्यथाभावे, सत्त्वाधिष्ठानवृत्तित्वात्, सत्त्वानां च्युतिसम्भूत्योः, सत्त्वोपपत्तिहेतूनाम्, सदतीतासमुत्पन्नम्, सदसद्धेतुनो यस्मात्, ' 29 81 सदसन्मित्रयोगात्तु, 251 सदुःखहेतुदृग्घेयाः, 126 सदेवकौरवाः सत्त्वाः, 216 सद्धर्मान्तद्धितोऽन्येऽन्ये, 83. सनिदर्शन आद्यार्थः, 414 [सन्धौ] सन्धौ च बुद्धस्य, 480 सपाकमशुभं कृष्णम्, 363 सप्त तेजोभिरेकाद्भिः, सप्तद्रव्याविनिर्भागी, 516 सप्तमं षोडशाकारम्, 215 सप्त मानविधास्त्रिभ्यो. 160 सप्तयोगास्त्रयः स्कन्धाः, 127 सप्त सर्वत्रगा दुःखात्, 352 सप्तापवर्गदृग्घेयाः, 507 स प्रतीत्यसमुत्पादम्, 349 सप्रसब्धिद्विरूपोत्थम्, सभाग एव धर्माख्यः, 309 सभागस्तत्सभागत्वे, 141 समला निर्मलास्त्वन्या, 428 समलैंनिर्मलस्त्वर्थः, 272 समस्तालम्बिनान्त्येन, 264 समाधिभावनाध्यानम्, 347 समाधिसर्वाधिसुखोपभोगो, 181 समाधी ऋद्धिरित्युक्ता, 54 समानप्रतिपक्षत्वात्, 387 समासेनेयमाख्याता, 13 समेघामेघराश्यह्नोः, 149 सम्पद्विपत्तिसंज्ञाद्याः, 79 सम्यक्त्वनियता ये तु, 150 स यस्मानिश्चितो वेधः, 2 सर्वक्लेशविसंयुक्तः, 455 सर्वगत्वाददोषश्चेत्, 499 सर्वगोचरमत्राद्यम्, 154 सर्वगोऽनुशयः कृत्स्नाम्, 305 सर्वग्रहप्रसंगश्चेत्, 298 सर्वत्र संभवान्मिद्धम्, 41 474 94 384 586 449 524 490 420 43 555 103 422 434 47 502 285 47 124
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy