SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ 349 172 331 175 229 332 168 32 34 596 97 516 610 24 438 1. अभिधर्मदीपकारिकाणामकारादिक्रमेण सूची / एकादशभुवः सर्वे, 585 कामापन्नास्त्रयो रूपाः, एकार्थरुचिहेतुर्यः, 134 कामाप्तं कुशलं नाम, एका स्वभावतोऽशैक्षी, 522 कामाप्तं पञ्चविषयो, एकेनाक्षिप्यते [जन्म]; 213. कामाप्तं प्रथमं पुण्यम्, एतद्विपर्ययात् मान्धात्, 28 कामाप्तं षष्ठजं त्रेधा, एतनिर्वेधभागीयम्, 421 कामाप्तमूर्ध्वधर्मार्थे, एतान्यो याति शरणम्, 163 कामाप्तसंवरत्यागः, एतेऽनुशेरते यस्मात्, 287 कामाप्ताव्याकृते हित्वा, एभ्यस्त्वन्यतमेनापि, 591 कामाप्ताव्याकृते हित्वा, एभ्योऽनुनयनिष्यन्दाः, 374. कामावचरदृश्यार्थाः, एम्यो यः प्रथमो वादी; 300 कामिनः खलु दुःखेन, एवं त्रिष्वपि सत्येषु, 424 [कामे घ्यानेषु धर्माख्या], एवं रूपेऽपि विज्ञेयः; 111 कामेभ्यो वीतरागस्य, एष चोर्ध्वगतिश्चैव, . 429 कामेष्वकुशलाः शेषाः, एषां यथोपदिष्टाणां(नां), 510 कामेष्वेकाधिकः काये, ऐश्वर्यार्थो विपश्चिद्भिः, ___76 कायदुष्ठूलताद्याश्च, ऐश्वर्येऽपि समानेऽस्मिन्, 533 कायस्य बाधनं दुःखम्, औदासीन्यान्न निर्वाणम्, 456 कायादिकर्म तत्तत्त्वम्, कथितं बलशब्देन, 445 कायाद्यकुशलं कर्म, करुणाभावनोद्रेकात्, 240 कायिकं वाङ्मयं चैव, कर्तृता भोक्तृता चोक्ता, 215 कायेन्द्रियाद्विशिष्टत्वम्, कर्मणां बोध्यते शक्तिः; 157 कारिताः षडविज्ञप्तिः, कर्म त्वत्र द्विधा ज्ञेयम्, 558 कारित्रेणाध्वनामेषः, कर्माण्येतानि लोकस्य, 155 कालान्तरफलोत्पाद, कर्मातीतमसद्यस्य, 318 कुरून् सनरकान् हित्वा, कर्मानुष्ठानतो मोक्षो, 557 कुशलं नास्ति विज्ञानं, कल्पानां महतामेतद्, 236 कुशलं वाऽथवा पापम्, काङ्क्षा च दौमण(न)स्येन, 378 कुशलस्याविचारस्य, काङ्क्षा पञ्च दृशो; 278 [कुशलाः प्रयोगपृष्ठाश्च], काङ्क्षामिथ्यादृगाभ्यां च, 282 कृत्स्नाद्रूपमयाद्धातोः, काङ्क्षामिथ्येक्षणं तस्याः, 357 को विघ्नोऽङ्गवैकल्यम्, कामदेवा मृताः स्वल्पः, 105 कोकृत्यं विचिकित्सोत्थम्, कामधातुपरिज्ञानम्, 94 क्रमवृत्तेण(न) शब्देन, कामरागो भवाख्यश्च, 263 क्रमादेकद्विचत्वारि, कामवैराग्यमाप्नोति, 66 क्रमेण जायते पश्चात्, कामाद्याप्ताः यथायोगम्, 350 क्रियया[5]संवरप्राप्तिः, 290 110.. - 376. 86 244 188 155 75 190 303 83 204 23 214 184 192 61 320 375 146 213. 392 _167
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy