SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ 420 अभिधर्मदीपे [568. यदा तु प्रथमाः सास्रवाः तृतीयमनास्रवं ध्यानं समापद्यते तस्मात्सास्रवमाकाशानन्त्यायतनं तस्मादनास्रवाकिञ्चन्यायतनमेवं पुनः प्रतिलोमम् / तदा विसभागतृतीयद्रव्यगमनादभिनिष्पन्ना भवति / ' अतिविप्रकृष्टत्वान्न चतुर्थं समापद्यते / तां च त्रिषु द्वीपेषु समापद्यते / / [568] स्वोर्खा एवोपजन्यन्ते ध्यानारूप्यभवः शुभाः। भवाग्रस्थस्त्वगत्यादौ निर्मलामवलम्बते // भवाग्रं भवाग्रे च संमुखीक्रियते / अधश्च यावत्कामधातोरेवं शेषाणि स्वस्यां च भूमावधश्चेति / ऊो [VIII. A, 7. Fol. 159.]3 [पपन्नो नाधरां समापत्ति संमुखीकरोति वैयर्थ्यात् / न हि तत्रानास्रवो मार्गोऽस्ति संसारमूलत्वात् / न च विनाऽनास्रवेन (ण) मार्गेण तत्रत्याः क्लेशा हन्तुं शक्यन्ते / चैतन्यरूपं पुरुषमालम्ब्य तद्वैराग्यमिति चेत् / न। युष्मत्पुरुषस्य क्रियावत्त्वे सत्त्व (त्त्वा)नेकत्वकत्वोपपत्तेः संसगिमित्वोपपत्तेः बुद्धिवदिति विज्ञानज्ञानोपलब्धे च...........................................................ति // कस्य पुनर्व्यानस्य प्राप्त्या कतरद्भाव्यते ?तदनुक्रम्यते[569] बालाद्यध्यानसंप्राप्तौ लौकिकस्यैव भावना। यदा खल पृथग्जनः प्रथमं ध्यानं लभते तदास्यानागतं लौकिकमेव भाव्यते। ऊष्मादिवर्ये चालब्धे ध्यानान्तरसमुद्भवे // . Cf. पथवीकसिणे पन पठमं ज्ञानं समापज्जित्वा तत्थेवं ततियं समापज्जति, ततो तदेव उग्घाटेत्वा आकासानञ्चायतनं, ततो आकिञ्चचायतनं ति एवं कसिणं अनुक्कमित्वा झानस्सेव एकन्तरिकभावेन उक्कमनं झानुक्कन्तिकं नाम ।'"कसिणस्सेव एकन्तरिकभावेन उक्कमनं कसिणुक्कन्तिकं नाम ।"झानस्स चेव कसिणस्स च उक्कमनं झानकसिणुक्कन्तिक नाम / Vm. XII. 5. Also se झानानुलोमं, झानपटिलोम, झानानुलोमपटिलोमं / Ibid. XII. 4, See Vm T. pp. 374 -5 ; DhsA. III. 388 ond LVPAk. VIII. pp. 173-4. ___1Cf. विसभागतृतीयगा। Ab. VIII. 19b. 2 Cf. स्वाधोभूम्याश्रया एव ध्यानारूप्या वृथाऽवरम् / ___ आर्याकिञ्चन्यसांमुख्याद्भवाने त्वास्रवक्षयः। Ah. VIII. 19 cd. 20 ab. This folio is broken on the right. A patt of about fifteen lerters is lost in each line. 4 This topic is discussed very briefly in Akb. VIII. 14-16.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy