SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ [ 438. 352 अभिधर्मदीपे [VII. B. 4. Fol, 134a.] ... ... 'तत्र तावदशैक्षस्य चत्वारि ध्यानानि त्रीण्यारूप्याण्यनागम्यध्यानान्तरं च। शैक्षस्य तु षडारूप्यत्रयं हित्वा / कि पुनरत्र कारणम् ? [438] सविशेषं यतस्त्यक्त्वा फलं परमुपाश्नुते / 3 इह खलु यः फलविशिष्टमार्गस्थः इन्द्रियाणि संचरति सफलं फल[वि]शिष्टं च मृद्विन्द्रियमार्ग त्यक्त्वा तीक्ष्णेन्द्रियमार्गसंगहीतं फल मात्रमेव प्रतिलभते / यश्चाशैक्षः आरूप्यभूमि निःश्रित्येन्द्रियानि (णि) संचरति नियतमनागामिफल विशेषमार्गस्थस्य न चास्त्यनागामिफलमारूप्यभूमिसंगृहीतम् / इत्येतत् कारणम् / यदुक्तं भगवता-"क्लेशात् (न्) प्रहायेह हि यस्तु पञ्चाहार्यधर्मा परि- . पूर्णशैक्षः" इति / कियता परिपूर्णशैक्षो भवति ?' न्येऽपि ? (13) त्रिधा परिहाणिः। (14) अथ योऽहंत्फलात् परिहीयते किमसौ पुनर्जायते ? (15) अथेन्द्रियाणि संचरतां कत्यानन्तर्यविमुक्तिमार्गा भवन्ति ? (16) कः पुनः कतमां भूमि निश्रित्येन्द्रियाणि संचरति ? (17) सप्त आर्यपुद्गलाः / 1 The topic under discussion is :-कः पुनः कतमां भूमि निश्रित्येन्द्रियाणि संचरति ? 2 Cf. अशैक्षो नव निश्रित्य भूमिः शैक्षस्तु षट् यतः। Ak. VI. 61 cd. 3 Cf. सविशेषं फलं त्यक्त्वा फलमाप्नोति वर्षयन् / Ak. VI. 62 ab. 4 फलं फलविशिष्टं चेति / फलं सकृदागामिफलम् / फलविशिष्टं प्रथमध्यानादिप्रहाणाय प्रयोगानन्तर्यविमुक्तिविशेषमार्गलक्षणम् / Sakv. p. 594. 5 न चानागामिफलमारूप्यसंगृहीतमिति / पञ्चानामवरभागीयानां प्रहाणादनागामीऽति सूत्रे वचनात् / दर्शनमार्गस्य च तत्राभावात् / तदभावः कामधात्वनालम्बनादिति / Sakv. p.594. V. supra, p. 301, n.+. & After this the Kosakara deals with the following topic :-fachदात् षडहन्तो नव भवन्ति-बुद्धः, प्रत्येकबुद्धः, सप्तश्रावकाः। Akb. VI. 62 d 64 ab. This topic might have been discussed in the lost portions of Adv., v. supra, P, 352, n. 4. Le Quoted in Akb. VI. 64 cd. See LVPAK. VI. p. 267, n. 2. ८''पञ्चेति पञ्चावरभागीयानि संयोजनानि सत्कायदृष्टयादीन्युक्तानि / अहार्यधर्मेति अपरिहाणिधर्मेत्यर्थः / Saks. p. 597. ९c"""यतो च खो भिक्खवे भिक्खु सद्धो च होति सीलवा च बहुस्सुतो च धम्मकथिको च परिसावचरो च विसारदो च परिसाय धम्म देसेति, चतुम्नं झानानं निकामलाभी
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy