SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः प्रथमः पादः... .....[VII. B, 1. Fol. 126 a]वौदारिकम् / अतस्तत्पूर्वम् / ततो वेदनास्मत्युपस्थानं द्वाभ्यां स्थूलतरं वेदनास्कन्धवत् / तत: चित्तस्मत्युपस्थानं रूपादिप्रतिविज्ञप्तिस्वाभाव्यात्सुलक्षम्। धर्मास्तु संज्ञाचेतनाद्या संप्रयुक्ताः, प्राप्त्यादयः विप्रयुक्ताः, संस्कृताश्च परमसूक्ष्मास्तस्मादन्ते धर्मस्मृत्युपस्थानम् / अत एवोत्पत्तिकमोपि३ तथैव / / 9 A major portion of the First pada of this Adhyaya is lost in the lost folios. (V. supra, p. 314, n. 2.) In these lost folios the Adv. might have discussed the following topics, which are dealt within the corresponding Akb. VI, 1-15 : (1) दर्शनभावनामार्गौ किमनास्रघौ सास्रवौ वा ? (2) कानि सत्यानि कति च? / (3) कथं सर्वे सास्रवाः संस्कारा दुःखम् ? (4) संवृतिसत्यं परमार्थसत्यं च / तयोः किं लक्षणम् ? (5) कथं पुनस्तेषां दर्शनं भवति ? (6) किं पुनरासां प्रज्ञानां लक्षणम् ? (7) भावनायां प्रयुक्तस्य कथं भावना स पद्यते ? (8) कः पुनरल्पेच्छतासतुष्टयोः स्वभावः ? (9) चतुभिरार्यवंशः किं दर्शितं भगवता? (10) भावनायां कथमवतारो भवति ? (11) स्मृत्युपस्थानभावनानां कः स्वभाव : ? The topic under discussion is smyityupasthana : निष्पन्नशमथः कुर्यात्स्मृत्युपस्थानभावनाम् / .. कायविच्चित्तधर्माणां द्विलक्षणपरीक्षणात् // AR. VI. 14.. 3 Cf. यत्रोत्पत्तिः कस्मात्पुनरेवमुत्पत्तिः / औदारिकस्य पूर्व दर्शनात् / Ab. VI. 15 c. प्रौदारिकस्य पूर्व दर्शनादिति / कायस्त्रिभ्य औदारिकः / षड्विज्ञानविज्ञेयत्वादिति / तस्य पूर्व दर्शनम् / द्वाभ्यां वेदना प्रकारोदारिकतयेति तदनन्तरं तस्या दर्शनम् / सूक्ष्मप्रचारत्वाद् दुर्विज्ञतया धर्माः सूक्ष्मा इत्यतस्तेभ्यः पूर्व चित्तस्य दर्शनम् / अन्ते धर्माणामिति / Saks. p. 531.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy