SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 278 अभिधर्मदीपे [318 यस्तु मन्यतेऽतीतं कर्माभावीभवत्यनागतं च न विद्यते तं प्रत्यपदिश्यते-' . [318] कर्मातीतमसद्यस्य फलं भावि करोत्यसत् / / व्यक्त वन्ध्यासुतस्तस्य जायते व्य*न्तरात्मजात् / / -- न हि भवतो वर्तमानकालास्तित्वमुपपद्यते, अतीतानागतहेतुफलाभावात्, वन्ध्याव्यन्तरपुत्रजन्मवत् // अत्र प्रत्यवतिष्ठन्ते दान्तिका:-न ब्रमः सर्वथाऽतीतं न विद्यते / किं तहि ? द्रव्यात्मना न विद्यते प्रज्ञप्त्यात्मना तु सदिति / तत्र प्रतिसमाधीयते 1V. supra, p. 265. 2 Cf. यत्तूक्तमुक्तत्वादिति / वयमपि बमोऽस्त्यतीतानागतमिति / अतीतं तु यद भूतपूर्वम् / अनागतं यत्सति हेतौ भविष्यति / एवं च कृत्वास्तीत्युच्यते / म पुनद्रव्यतः। Akb. v. 27. c. -अतीतं तु यद्भूतपूर्वमिति / न स्वलक्षणेनास्तीति दर्शयति / अनागतं यत्सति हेतो भविष्यतीति अविद्यमानमपि हेतुतद्भावाद्यवस्थाप्यत इति दर्शयति / एवं हि कृत्वाऽस्तीत्युच्यत इति भूतपूर्व भविष्यति चेति कृत्वा / Sakv p. 472-3. Also cf. एवं तु साधुर्भवति / यथा सूत्रे सर्व मस्तीत्युक्त तथा ववति / कथं च सूत्रे सर्वमस्तीति उक्तम् / “सर्वमस्तीति ब्राह्मण यावदेव द्वादशायतनानी" ति / अध्वत्रयं वा। यथा तु तदस्ति तथोक्तम् / Akb. v. 27 c. The following Pali passage supports the Sautrantika view that the atita and anagata are only notions and not realities : ___सचे तं चित्त एवं पुच्छेय्यु-अहोसि त्वं अतीतमद्धानं, न त्वं नाहोसि, भविस्ससि त्वं अनागतमद्धानं, न त्वं न भविस्ससि, अस्थि त्वं एतरहि, न त्वं नत्थीति ? एवं पुट्ठो त्वं चित्त किं व्याकरेय्यासी ति ?"एवं पुट्ठो अहं भन्ते एवं व्याकरेय्यं अहोसाहं "भविस्सामहं अत्थाह"""। सचे पन त्वं चित्त एवं पुच्छेय्यु-यो ते अहोसि अतोतो अत्तपटिलाभो, स्वेव ते अत्तपटिलाभो सच्चो, मोघो अनागतो मोघो पच्चुप्पन्नो, यो ते एतरहि पच्चुप्पन्नो अत्तपटिलाभो, स्वेव ते सच्चो, मोघो अतीतो मोघो अनागतो ?""एवं पुट्ठो अहं भन्ते एवं व्याकरेंय्यंयो मे महोसि अतीतो अत्तपटिलामो स्वेव मे अत्तपटिलाभो तस्मि समये सच्चो अहोसि मोघो अनागतो मोघो पच्चुप्पन्नो, यो मे भविस्सति'"सो तस्मि समये सक्चो भविस्सति, मोषो अतीतो मोघो पच्चुप्पन्नो।"..."सेय्यथापि चित्तगवा खीरं खीरम्हा दधि, दधिम्हा नवनीतं... यस्मि समये खीरं होति नेव तस्मि समये दधीति संखं गच्छति"खीरं त्वेव तस्मि समये संखं गच्छति ।"इमा खो चित्त लोकसमा लोकनिरुत्तियो लोकवोहारा लोकपत्तियो पाहि तथागतो वोहरति अपरामसं ति। Digha. IX. 45-53. .
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy