SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ अभिधर्मदीपे [305 भावनां सन्धाय वचनाददोष' इति चे[त्] / न / उक्तोत्तरत्वात् / उक्तोत्तरो ह्येष वादः / किं तिलपीडकवत्पुनरावर्तसे ? किञ्च, भावनाभाव्यमानचित्तयोः स्वरूपशक्तिक्रियानुपपत्तेः पुष्टवासिततैलवत्, अन्यानन्यत्वादिवक्ष्यमान (ण)दोषाच्च / परमार्थशून्यतासूत्रादसदिति चेत् / न / तदर्थापरिज्ञानात् / तत एवानागताद्यस्तित्वसिद्धेश्च / तत्रतत् स्यात-परमार्थशून्यता सत्रे भगवता - 1cf यहि लगुडशिखिपकान् परिव्राजकानधिकृत्योक्तं भगवता "यत्कर्माभ्यतीतं क्षीणं निरुद्ध विगतं विपरिणतं तवस्ती"ति / किं ते तस्य तस्य कर्मणो शतपूर्वत्वं नेच्छति स्म ? तत्र पुनस्तदाहितं तस्यां सन्ततो फलदानसामर्थ्य सन्घायोक्तम् / अन्यथा हि स्वेन भावेन विद्यमानमतीतं न सिद्धयेत् / Akb. v. 27. cd. . -यहि लगुडशिखीयकान् इति विस्तरः। "नालन्दाया बुद्धभाषितं च सूत्रम् / संयुक्तागमे च / प्रार्यमहामौद्गल्यायनश्च मारित इत्याहुरभियुक्ताः। यतो नो मारित इत्यत्र सूत्र एवं पठ्यते, लगुडशिखीयकाः परिव्राजका आनन्तर्यकारिणो यत्कर्माभ्यतीतं तन्नास्तीत्येवंवादिन इति विस्तरः। * * एतदक्तं भवति / इच्छन्ति स्म ते तस्य कर्मणो मतपूर्वताम। किन्तु न द्रव्यमिति तस्मि कर्मणि ते विप्रतिपन्नाः / नास्ति तत्कर्माभ्यतीतमिति / यतो भगवता यत्र ते विप्रतिपन्नाः स्वभावे 'तस्कर्माभ्यतीतमस्तो ति विस्तरेण / तस्मादस्ति स्वभावेनातीतमिति विस्तरः। तत्र पुनः सूत्रे यद् भूतपूर्व कर्म, न तदेवातीतमित्यभिसन्धायोक्त तत्कर्मास्तीति / किं तर्हि ? तदाहितं तेत भूतपूर्वेण कर्मणा आहितमर्पितम् / तस्यां सन्तती फलदानसामथ्यं सन्धायोक्तमित्यनेनाभिप्रोयेणोक्तमिति / कथं गम्यत इत्याह / अन्यथा हि स्वलक्षणेन विद्यमानं तत्कर्म प्रत्युत्पन्नलक्षणेन विद्यमानमतीतं न सिध्येत् / प्रत्युप्पन्नमेव सिध्येदित्यभिप्रायः। तदाहितमिति विस्तरेणोच्यमानेऽभ्यतीतं कर्मास्तीति सिध्यति / Saku. p. 474.. __For the legend of Moggallana's deatn, see Dhammapada A.X. 7 and jataka 522. Also see-एतदग्गं भिक्खवे मम सावकानं भिक्खूनं इद्धिमन्तानं यदिदं महामोग्गल्लानोति / पुन च किर सो लगुलेहि परिपोथितो भिन्नसीसो सञ्चूण्णितट्टिमंसधमनि779ffent affaaqat Milinda, p. 188. see DPPN. II. p. 546. While discussing the visamyogaphala, Kosakara incidentally -deals with a subtopic-'त्रयविकस्य दुःखस्य प्रहाणम्' and says:-एतदतीतानागतस्यास्तित्वचिन्तायां चिन्तयिष्यामः | Akb. II. 55. It is possibe that the Dipakara, too, had discussed this topic in the corresponding portion of the Second Adhyaya of Adv., which is lost. V. supra, p. 114, n. 4. For कर्मफलसम्बन्धपरीक्षा, see Tattvasangraha, 479-544; B. Panjika,IX. 70-30 and Madhyamikakarika,xVII. 21-33.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy